Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 122
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । अश्वारोहैः कृत्तदण्डानि भूमौ पर्यस्तानि स्फारच्छत्राणि रेजुः । रूप्यस्थालानीव क्लत्तानि मृत्योराहाराय प्रौढचन्द्रातीनि ॥५६ ।। खङ्गैः कृत्ता वाजिनां वक्रभागा रक्तस्रोतो नीयमाना जवेन । मनाङ्गानामुन्मुखानां हयानां भ्रान्ति तेनुः पश्यतामाजिरङ्गे ॥ ५७ ॥ भटानां रोषेण प्रतिभटसमीपं प्रचलतां समुदाता रेजुश्चलदसिलताः पाणिकलिताः । भुजश्रीखण्डद्रुप्रकरकुहरोद्यद्विपधरा रिपूणां प्राणालिं कबलयितुकामा इव तदा ॥ १८ ॥ समीकपदवीविदः समदसिंहनादा भटा ववल्गुरमितैः शरै रचितमण्डपा : पुष्करे । निरस्ततपनातपश्रमभराः क्षणाद्गुरै : शरीरनिकरैर्यशःस्थिरतनूर्भुवि प्रेप्सवः ॥ १९ ॥ तत्र समीककलाविपश्चिदाश्चर्यवृत्तिः पदातिः, केनचित्पदगेन भुनध्वजतिर्यगर्पितवैजयन्तीतुलितां कृपाणीलतां बिभ्राणेन 'इदं मदीयनामधेयपूर्वभागं बिभर्ति' इति रोषादिव पदद्वये निकत्तोऽपि, अखण्डितमात्मसत्वमिव घनवंशजातं चापमालम्ब्य, शूरो न पपात । नीलाभ्रतुल्ये कवचे भटस्य नीते प्रभेदं करवालवल्लया । तत्र प्रवृत्ता घनशोणितालिः सौदामिनीसाम्यमवाप दीर्घा ॥६॥ कश्चिद्भटः शत्रुशरैः परीतसमस्तदेहः समिति व्यलासीत् । यथा महीनः प्रचुरप्ररोहो यथा च नागाततचन्दनद्रुः ॥ ६१ ॥ वीराग्रेसरः पदचरः प्रथितरिपुमण्डलायखण्डितमस्तकविगलदसृग्धाराभयङ्करमुखभागतया बहिःप्रसृतया क्रोधपरंपरया परीत इव मृत्युमूर्धानं दृढतरमुष्णाषेण प्रभुकार्यापरिसमाप्तीप्राणोत्क्रमणं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162