Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः । एवं निनध्वनिनीक्षोभमालोक्य तत्क्षणकन्दलितकोपौ मगधमागधभूपो कुटिलीकृतचापौ निर्निरोधप्रचारेण रथेन क्षोणीतलं क्षोभयन्तौ निजसैनिकशिखावलधनगर्जितायमानसिंहनादेन वैरिजनधैर्यमुन्मूलयन्ती जवेन पद्मास्यमापतताम् ।
तं मागधमहीपालं वर्भानुरिव भास्करम् ।
दधाव रथिनं वीरो देवदत्तो धनुर्धरः ॥ १७ ॥ तदनु करलाघवकोरकितधनुर्लतारिनिरन्तरनिर्मुक्तशरनिकरदूरोसारितनभःस्थलसंमिलितामरलोकं पाणिपात्रस्थकीलालपाननिरुत्सुकैविस्मयस्तिमितलोचनैस्तुषोत्तालेर्वेतालविलोक्यमानशरसंधानमोक्षणम - न्योऽन्यास्त्रसंवसातपोञ्चलत्प्रचुरविस्फुलिङ्गपरंपरावित्रासितकुञ्जर. कुलं वैमानिकजनसीमातीतश्लाघाविषयभूमाञ्चितं सकलवीरजनोत्साहदानशौण्ड प्रचण्डतरदोर्दण्डयोमथनपद्मास्ययोर्मागधदेवदत्तयोश्च वा. चामगोचरं समरमुदजृम्भत । मथनदलितान्बाणान्दृष्ट्वा निनान्बहुशस्तदा
कमलवदनः सोऽयं कर्णान्तनर्तितशिञ्जिनिः । विततविशिखैः सूतं केतुं च तस्य विभेदय
निनगलगलत्सिंहध्यानैर्नभः समभेदयत् ॥ ६८ ॥ ततश्च दुर्धर्षामर्षपाटलवदनेन मथनेनार्धचन्द्रेण निकत्ते निजकामुकगुणे, पद्मास्यः, करतलताण्डवितकोदण्डान्तरसमारोपितकाण्ड प्रकाण्डै रिपुमण्डलानि खण्डयन, तस्य सपत्नस्य शरासन समरोत्साहं च युगपद्विदारयामास । तत्तादृग्देवदत्तप्रचलकरतलात्पत्रिणो युद्धरङ्गे
पेतुः प्रोद्धृतपक्षाः कतिचन गगने तस्थुरुद्यद्याच्याः । श्लो. ६९. उद्यद्भयाझ्याः, आविर्भअन्त्या कान्त्या पूर्णाः ।
11
For Private And Personal Use Only

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162