Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्वः ।
१२३ तदानीं सकलवीरजनकर्णाभरणायमानभुजप्रतापयोः श्रीदनकलिङ्गभूपयोः परस्परनिकृतविशिखमनिमेषैरप्यलक्ष्यशरसंधानमोक्षणमगोचरजयपराजयमदृष्टपूर्व दिविषदामद्भुततरं समरमुदजृम्भत |
श्रीदत्त एष करनर्तितचापदण्ड
माकृष्य संयति तथा विशिखान्मुमोच । एको यथा दशगुणक्रमतः प्रवीरा___ नाक्रम्य कन्तति जवाद्रिपुसैन्यवर्गे ॥ ७४ ॥ श्रीदत्तो रन्ध्रमन्विष्य शरैस्तस्य महीपतेः । पातयामास मकुटं प्रगञ्छिरसा सह ॥ ७९ ॥ तदीयमकुटोद्गतैरमितमौक्तिकैः पातितै
ररान समराजिरं पतितभूमिभृन्मस्तकम् । कलिङ्गवसुधापतिप्रथितराज्यलक्ष्म्यास्तदा
- विकीर्णमिव विस्तृतैर्नयनबाप्पबिन्दूत्करैः ॥ ७६ ॥ . तदनु भासां निधौ पश्चिमपाथोनिधौ निमज्जति शोकहर्षपारावारनिमग्नाः, कमलेषु मुकुलीभवत्सु मुकुलीकृतसमरविलासाः, जगदेकवीरे मारे समधिरोपितशरासनगुणे क्षणादवरोपितचापगुणाः, उभयेऽपि सैनिकाः स्वकटकभुवमासेदुः । अपरेधुः काठागारेण रिपुजनगहनाङ्गारेण बहुधा प्रोत्साहितविजयकथनो मथनः प्रतिफलि. ततपनबिम्बप्रभापिञ्जरितदिशावकाशः कबलयन्निव रिपुसेनासमुद्रमाजिरङ्गमाजगाम ।
अनीकिनी पुरोधाय पद्मास्योऽपि रणाङ्गणम् ।
आससाद धराधीशखेचराधीशसंगतः ॥ ७७ ।। तदनु मथनपद्मास्याभ्यां तिलकितमुखभागाः कोणताडितनिस्साणप्रभृतिविविधवाधरवाहूतनिर्जरनिरन्तरान्तरिक्षप्रदेशाः, श्वेलारवविजृ
For Private And Personal Use Only

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162