SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्वः । १२३ तदानीं सकलवीरजनकर्णाभरणायमानभुजप्रतापयोः श्रीदनकलिङ्गभूपयोः परस्परनिकृतविशिखमनिमेषैरप्यलक्ष्यशरसंधानमोक्षणमगोचरजयपराजयमदृष्टपूर्व दिविषदामद्भुततरं समरमुदजृम्भत | श्रीदत्त एष करनर्तितचापदण्ड माकृष्य संयति तथा विशिखान्मुमोच । एको यथा दशगुणक्रमतः प्रवीरा___ नाक्रम्य कन्तति जवाद्रिपुसैन्यवर्गे ॥ ७४ ॥ श्रीदत्तो रन्ध्रमन्विष्य शरैस्तस्य महीपतेः । पातयामास मकुटं प्रगञ्छिरसा सह ॥ ७९ ॥ तदीयमकुटोद्गतैरमितमौक्तिकैः पातितै ररान समराजिरं पतितभूमिभृन्मस्तकम् । कलिङ्गवसुधापतिप्रथितराज्यलक्ष्म्यास्तदा - विकीर्णमिव विस्तृतैर्नयनबाप्पबिन्दूत्करैः ॥ ७६ ॥ . तदनु भासां निधौ पश्चिमपाथोनिधौ निमज्जति शोकहर्षपारावारनिमग्नाः, कमलेषु मुकुलीभवत्सु मुकुलीकृतसमरविलासाः, जगदेकवीरे मारे समधिरोपितशरासनगुणे क्षणादवरोपितचापगुणाः, उभयेऽपि सैनिकाः स्वकटकभुवमासेदुः । अपरेधुः काठागारेण रिपुजनगहनाङ्गारेण बहुधा प्रोत्साहितविजयकथनो मथनः प्रतिफलि. ततपनबिम्बप्रभापिञ्जरितदिशावकाशः कबलयन्निव रिपुसेनासमुद्रमाजिरङ्गमाजगाम । अनीकिनी पुरोधाय पद्मास्योऽपि रणाङ्गणम् । आससाद धराधीशखेचराधीशसंगतः ॥ ७७ ।। तदनु मथनपद्मास्याभ्यां तिलकितमुखभागाः कोणताडितनिस्साणप्रभृतिविविधवाधरवाहूतनिर्जरनिरन्तरान्तरिक्षप्रदेशाः, श्वेलारवविजृ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy