SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ जीवधरचम्पुकाव्ये लेखानां मेघमार्गे पिहितपरिलसत्सौरभाणि प्रकामं तस्थुः पेतुश्च जीवंधरनिखिलबले कानिचित्पुष्पकाणि ॥६९॥ यत्र यत्र रिपुवाहिनीतले पुण्डरीकमुदयत्कबन्धके । आविरास बहुधा शिलीमुखास्तत्र तस्य जयिनः समापतन् ॥७० एवं देवदत्तस्य रणमत्तस्य दुर्ललितदोर्दर्पविलसितमसहमानः किरीटखचितकुरुविन्दमणिबृन्दप्रभापुनरुक्तवदनवनजकोपारुणकान्तिप्रसरः परंतपप्रतापो मागधभूपः करनर्तितचापलतानिर्मुक्तवाणगणाचान्तविपक्षपक्षदुर्मदः पञ्चषैः पृषकैर्देवदत्तस्य रथयोदान्पाटयामास । . निशितविशिखवयैर्विश्रुतो देवदत्तः ___ कवचमथ विभिन्दन्मागधेशस्य कोपात् । उरसि निहितशक्तिस्तस्य शक्तिं विलुम्प न्समिति विमलकीर्तिः पातयामास शत्रुम् ॥ ७१ ।। ततश्च प्रभोः प्रतापमिव भुवि पातितं महावीरं मगधभूपालमवलोक्य क्रोधसंज्वलन्नयनविगलद्विस्फुलिङ्गः कलिङ्गभूपालः कुटिलितभ्रूभङ्गभीषणवदनः कर्णान्ताकृष्टचापचोदितरोपवर्षेण धर्षितपरमदो हर्षितनिजचतुरङ्गवलः पाटितवोटगजघटाभटपटलः सरभसमेव कौरवसेनां क्षोभयामास । विहायसि विहारिभिः शरगणैः कलिङ्गेशितु.. र्भयाद् द्रुतमपासरन परमाकुला निर्जराः । क्षितौ च रिपुसैनिका दिशि दिशि क्षणाद्वाविताः . ___ स्वसैनिकभयोद्यमा निनयशस्तरङ्गास्तथा ।। ७२ ॥ विस्फारघोषैर्गगनं पूरयन्हर्षयन्बलम् । श्रीदत्तोऽभिनगामैतं मृगेन्द्र इव कुञ्जरम् ॥ ७३ ।। श्लो. ७०. पुण्डरीकम्, श्वेतच्छत्रं सिताम्भोजं च । । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy