________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
जीवधरचम्पुकाव्ये लेखानां मेघमार्गे पिहितपरिलसत्सौरभाणि प्रकामं
तस्थुः पेतुश्च जीवंधरनिखिलबले कानिचित्पुष्पकाणि ॥६९॥ यत्र यत्र रिपुवाहिनीतले पुण्डरीकमुदयत्कबन्धके । आविरास बहुधा शिलीमुखास्तत्र तस्य जयिनः समापतन् ॥७०
एवं देवदत्तस्य रणमत्तस्य दुर्ललितदोर्दर्पविलसितमसहमानः किरीटखचितकुरुविन्दमणिबृन्दप्रभापुनरुक्तवदनवनजकोपारुणकान्तिप्रसरः परंतपप्रतापो मागधभूपः करनर्तितचापलतानिर्मुक्तवाणगणाचान्तविपक्षपक्षदुर्मदः पञ्चषैः पृषकैर्देवदत्तस्य रथयोदान्पाटयामास । . निशितविशिखवयैर्विश्रुतो देवदत्तः
___ कवचमथ विभिन्दन्मागधेशस्य कोपात् । उरसि निहितशक्तिस्तस्य शक्तिं विलुम्प
न्समिति विमलकीर्तिः पातयामास शत्रुम् ॥ ७१ ।। ततश्च प्रभोः प्रतापमिव भुवि पातितं महावीरं मगधभूपालमवलोक्य क्रोधसंज्वलन्नयनविगलद्विस्फुलिङ्गः कलिङ्गभूपालः कुटिलितभ्रूभङ्गभीषणवदनः कर्णान्ताकृष्टचापचोदितरोपवर्षेण धर्षितपरमदो हर्षितनिजचतुरङ्गवलः पाटितवोटगजघटाभटपटलः सरभसमेव कौरवसेनां क्षोभयामास । विहायसि विहारिभिः शरगणैः कलिङ्गेशितु..
र्भयाद् द्रुतमपासरन परमाकुला निर्जराः । क्षितौ च रिपुसैनिका दिशि दिशि क्षणाद्वाविताः . ___ स्वसैनिकभयोद्यमा निनयशस्तरङ्गास्तथा ।। ७२ ॥ विस्फारघोषैर्गगनं पूरयन्हर्षयन्बलम् ।
श्रीदत्तोऽभिनगामैतं मृगेन्द्र इव कुञ्जरम् ॥ ७३ ।। श्लो. ७०. पुण्डरीकम्, श्वेतच्छत्रं सिताम्भोजं च । ।
For Private And Personal Use Only