________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
जीवंधरचम्पुकाव्ये म्भितसिंहगर्ननभयतर्जितदिशावशावल्लभाः, नूतननिकषकषणनिर्मूलीकृतकरचलितकरवालवालिकाप्रतिबिम्बितरविबिम्बतया मूर्तीकृतमिव निजप्रतापमाबिभ्राणाः, उभयेऽपि वीराः श्लाघायोग्यं युद्धं विधातुमारभन्त ।
कदनदुर्दिनमत्तशिखावलः करतलोतकार्मुकनीकरः । स मथनः प्रचचाल रणाजिरे विपिनदेश इवोद्वतकेसरी ॥७८ ।। विधाय बोटान्गजतां निपात्य भटान्विभिद्य क्षितिपैः सहायम् । संक्षोभयामास कुरूद्वहस्य बलाम्बुधि मन्दरवत्पयोब्धिम् ।। ७९ ।। प्रवाव्य वेगाथमानिसीम्नि पद्माननस्तस्य पुरो बभूव । काम्पिल्यकेशस्य स पल्लवेशो लाटाधिरानस्य च बुद्धिषणः।। ८०॥
महाराष्ट्रमहीशस्य गोविन्दधरणीपतिः । अन्येषां पुरतस्तस्थुनन्दाव्यविपुलादयः ॥ ८१ ॥ समापतन्तीः सहसा समन्तादनीकिनीः पद्ममुखप्रवीरः । प्रत्यग्रहीदेष शरप्रचारैः स्रोतस्विनी रेक इवाम्बुराशिः ॥८२॥ • सौजन्यमानते कुर्वअन्यमुद्धतशत्रुषु ।।
शरान्मुमोच पद्मास्यो न परान्मापि लाघवम् ॥ ८३ ॥ मथनेन शरावलिं तमित्रां सुनता तत्र निशामुखायिम् । विशिखैः किरणेंविभिन्दता तां जलनास्येन निशाकरायितम्।।८४॥
एवं परस्परशरखण्डनेन व्रणकथानभिज्ञगात्रयोः, विस्मयविस्तारितलोचनैः श्लाघोन्मुखेबहिर्मुखैर्निरन्तरं निरीक्ष्यमाणयोः, दिगन्त विसारिभिः शरासारैराकाशं मूर्तमिवादधानयोः, प्रवीराभिलाषणोभयोः समीपं मुहुर्मुहुर्गतागतक्लेशमविगणय्योत्सर्पन्त्या जयश्रिया दृढ. मालिङ्गितवपुषोः, साहसविलोकनसमयसुरवृष्टकल्पतरुकुसुमसुरभिल. भुजयुगलयोः, चक्रीकृतचापलीलामध्यविराजमानशरीरतया परिवेष
For Private And Personal Use Only