Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
जीवधरचम्पुकाव्ये लेखानां मेघमार्गे पिहितपरिलसत्सौरभाणि प्रकामं
तस्थुः पेतुश्च जीवंधरनिखिलबले कानिचित्पुष्पकाणि ॥६९॥ यत्र यत्र रिपुवाहिनीतले पुण्डरीकमुदयत्कबन्धके । आविरास बहुधा शिलीमुखास्तत्र तस्य जयिनः समापतन् ॥७०
एवं देवदत्तस्य रणमत्तस्य दुर्ललितदोर्दर्पविलसितमसहमानः किरीटखचितकुरुविन्दमणिबृन्दप्रभापुनरुक्तवदनवनजकोपारुणकान्तिप्रसरः परंतपप्रतापो मागधभूपः करनर्तितचापलतानिर्मुक्तवाणगणाचान्तविपक्षपक्षदुर्मदः पञ्चषैः पृषकैर्देवदत्तस्य रथयोदान्पाटयामास । . निशितविशिखवयैर्विश्रुतो देवदत्तः
___ कवचमथ विभिन्दन्मागधेशस्य कोपात् । उरसि निहितशक्तिस्तस्य शक्तिं विलुम्प
न्समिति विमलकीर्तिः पातयामास शत्रुम् ॥ ७१ ।। ततश्च प्रभोः प्रतापमिव भुवि पातितं महावीरं मगधभूपालमवलोक्य क्रोधसंज्वलन्नयनविगलद्विस्फुलिङ्गः कलिङ्गभूपालः कुटिलितभ्रूभङ्गभीषणवदनः कर्णान्ताकृष्टचापचोदितरोपवर्षेण धर्षितपरमदो हर्षितनिजचतुरङ्गवलः पाटितवोटगजघटाभटपटलः सरभसमेव कौरवसेनां क्षोभयामास । विहायसि विहारिभिः शरगणैः कलिङ्गेशितु..
र्भयाद् द्रुतमपासरन परमाकुला निर्जराः । क्षितौ च रिपुसैनिका दिशि दिशि क्षणाद्वाविताः . ___ स्वसैनिकभयोद्यमा निनयशस्तरङ्गास्तथा ।। ७२ ॥ विस्फारघोषैर्गगनं पूरयन्हर्षयन्बलम् ।
श्रीदत्तोऽभिनगामैतं मृगेन्द्र इव कुञ्जरम् ॥ ७३ ।। श्लो. ७०. पुण्डरीकम्, श्वेतच्छत्रं सिताम्भोजं च । ।
For Private And Personal Use Only

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162