Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीबंधर चम्पुकाव्ये निरोडुमिव निबध्य करे कृपाणं मनसि धैर्य सपत्ने दृष्टिं महीतले रिपुशिरःसहस्त्रपतनं च युगपदातन्वानः क्रतुभुनां श्लाघानां पुष्पवृष्टीनां च पात्रमजायत ।
सैन्यद्वये तत्र विमिश्रितेऽपि विशेष एष व्यलसद्रणाग्ने । स्वीयाः पराश्च पदगाः पुरस्ताद्ये संमुखास्ते रिपुसैन्यवर्गाः ॥६२॥
तदानीं रिपुशरनिकृत्तचापलताश्चापलकरवालैभन्नकरवालाः पाणिभिश्छिन्नपाणयश्चरणभिन्न चरणा दुर्वचनैः क्रोधपरीता योधाः परस्परमाजनुः । एवं शब्दपूरितगगनजयानके भयानके समीके विजृम्भिते मथननिर्मुक्तनाराचधारापातेन दीनां निजसेनामालोक्य करकलितकार्मुकलताविस्फारघोषेण द्विविधानपि महीभृतः कम्पयन्कोपारुणास्यः पद्मास्यो वेगविततचक्रस्पन्दनेन स्यन्दनेन वि. पक्षवाहिनीं दिधक्षन्निवाभिदुद्राव । पद्मास्यप्रहिताः प्रभूतविशिखाः सेनान्तराले रिपो__ोधास्तत्र सहस्त्रशो निपतितान्भमौ व्यधुः पतिशः । घोटान्पाटितविग्रहान्गजवटाः प्राणालिभिटाः
कूजञ्चापधरान्वहछरधिकांश्चकुर्व्यसून्संयुगे ॥ ६३ ॥ तस्यामितैः शरगणैर्गगनं रिपूणां
सैन्यं च पूरितमभूवनसंप्रहारे । भूमिश्च भनभटवाजिगजैः परीता __ हाहारवैररिवलस्य दिशावकाशः ॥ ६४ ॥ द्विषतां तत्पतीनां च नवास्त्रेनिम्नगाः सृजन् । पद्मास्यः प्रीणयामास निजसैन्यनदीपतिम् ॥ ६५ ।। शरास्तदानीं जलजाननस्य नामाक्षराणां मलिता न भयात् । इतीव राज्ञां हृदये प्रविष्टाः प्राणानगृह्णन्त न रक्तलेशम् ।। ६६ ।।
For Private And Personal Use Only

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162