Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 121
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ जीपंधरचम्पुकाव्ये चिक्षेप दूरतरमूर्ध्वमयं च मानी द्रागेत्य कुम्भयुगलीमसिना बिभेद ॥ ४९ ॥ इभोगतानां नवमौक्तिकानां वर्षेण संख्ये निरवग्रहेण । मुक्तामयत्वं दधती च रङ्गस्थली गदाच्या बत संबभूव ॥५०॥ निपात्य कंचिद्भुवि शुण्डयारिं दन्तेन हन्तुं करिणि प्रवृत्ते । दन्तान्तरालं प्रविशन्स धीरश्चिच्छेद शुण्डां करवालवल्लया ॥५१॥ चक्रेण कृतं निजमेव हस्तमग्रप्रदेशाद्धरणौ पतन्तम् । पिपेष पादेन रुषा परीतः करेणुराजः स्तुतरक्तपङ्कम् ॥ ५२ ॥ गृहीतो नागेन प्रतिभटवरः पुष्करगतो _ वितन्वानो डोलामसिनिहितहस्तेन करिणा । पदा पेष्टुं नीतः सपदि पदमध्ये प्रचलितो गृहीत्वा वालाग्रे व्यसुममुमधान्मुष्टिहतिभिः ॥ ५३ ।। तत्र फुल्लकुन्दकुसुमावदाता जितवातजवना वाजिनो गगनतलोक्षिप्तानपादतया नभःस्थलमाक्रमितुमिव प्रवृत्ताः, पुरतः पतितानि महाशैलकुलानीव दन्तावलशरीराणि लवयन्तः, संगरसागरे परस्परं कलहायमानाः कल्लोला इव विनिरे । खुराघातैः कश्चित्प्रजवनहयः कम्पितधरः ___ पृषकैः कीर्णाङ्गोऽप्यविरहितशिक्षानुसरणः । पदे खगच्छिन्नोऽप्यहितसुभटेनापतदसौ न तावद्यावत्तं न निनवरसादी निहतवान् ॥ ५४ ॥ छिन्नेऽपि दक्षिणभुने करवालवल्ली वामे करे विचलयात्रपुमाप सादी । वीरस्य तस्य रिपुखण्डनकलिकाया मक्षीणशक्तिरगमत्स हि दक्षिणत्वम् ॥ ५५ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162