Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
११७
धूलीभिः पिहिते च चण्डकिरणे संग्रामलीला बभौ
निर्दोषापि विभावरीव सततं क्रीडद्रथाङ्गापि च ॥ ४५ ॥ यावन्नाक्षिपति क्षणेन करिणो ववच्छंद विस्तृतं
हस्त्यारोहवरः प्रतिद्विपगतो वीरः शरैस्तावता । शुण्डां तस्य मदं च लोपमनयत्कोपेन सोऽप्युद्धतः छिन्नेनैव करेण तं प्रतिभटं मूस्पिदं द्राग्व्यधात् ॥ ४६ ॥ भल्लैः प्रतिद्विरदमल्लधनुर्विमुक्तैः ___ कुम्भेषु मग्नशिखरैय॑लसन्गजेन्द्राः । आरावहीनवदनैः शिखिनां समूहै.
रारूढतुङ्गशिखरा इव शैलवर्गाः ॥ ४७ ॥ इह खलु, कौचन मत्तदन्तावलौ क्रोवतरलौ समीककलाकुशलौ परस्परदण्डसंबनननितगम्भीरारावेण बंहितभरेण च गगनतलं पूरयन्तौ, गण्डतलविसृत्वरमदधारासौरभप्रचुरकर्णतालविगलत्समीरैराजिरङ्गतले मूच्छितान्भटान्प्रबोधयन्तौ, भुग्रवालौ, सक्थि. जवघटितपदविन्यासेन वसुंधरां स्थपुटितामादधानौ, पूर्वपश्चिमसमीरसमीरिती सजलजलदाविवापतन्तौ, सकललेखजनतनूरुहसौख्यशायनिकं भयानकं समीकमातेनतुः ।
आयोधनं विदधतोगजयोः कयोश्चि
दन्तप्रघट्टजनिताग्निकणाः स्फुरन्तः । हेमप्रदीप्रवलयावलिखण्डतुल्या
माञ्जिष्ठचामरगताः सुभेटेर्नु दृष्टाः ॥ ४८ ॥ कश्चिद्गजः प्रतिभटं चरणे गृहीत्वा
संभ्रामयन्दिवि रुषा परुषप्रचारः ।
For Private And Personal Use Only

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162