________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
११७
धूलीभिः पिहिते च चण्डकिरणे संग्रामलीला बभौ
निर्दोषापि विभावरीव सततं क्रीडद्रथाङ्गापि च ॥ ४५ ॥ यावन्नाक्षिपति क्षणेन करिणो ववच्छंद विस्तृतं
हस्त्यारोहवरः प्रतिद्विपगतो वीरः शरैस्तावता । शुण्डां तस्य मदं च लोपमनयत्कोपेन सोऽप्युद्धतः छिन्नेनैव करेण तं प्रतिभटं मूस्पिदं द्राग्व्यधात् ॥ ४६ ॥ भल्लैः प्रतिद्विरदमल्लधनुर्विमुक्तैः ___ कुम्भेषु मग्नशिखरैय॑लसन्गजेन्द्राः । आरावहीनवदनैः शिखिनां समूहै.
रारूढतुङ्गशिखरा इव शैलवर्गाः ॥ ४७ ॥ इह खलु, कौचन मत्तदन्तावलौ क्रोवतरलौ समीककलाकुशलौ परस्परदण्डसंबनननितगम्भीरारावेण बंहितभरेण च गगनतलं पूरयन्तौ, गण्डतलविसृत्वरमदधारासौरभप्रचुरकर्णतालविगलत्समीरैराजिरङ्गतले मूच्छितान्भटान्प्रबोधयन्तौ, भुग्रवालौ, सक्थि. जवघटितपदविन्यासेन वसुंधरां स्थपुटितामादधानौ, पूर्वपश्चिमसमीरसमीरिती सजलजलदाविवापतन्तौ, सकललेखजनतनूरुहसौख्यशायनिकं भयानकं समीकमातेनतुः ।
आयोधनं विदधतोगजयोः कयोश्चि
दन्तप्रघट्टजनिताग्निकणाः स्फुरन्तः । हेमप्रदीप्रवलयावलिखण्डतुल्या
माञ्जिष्ठचामरगताः सुभेटेर्नु दृष्टाः ॥ ४८ ॥ कश्चिद्गजः प्रतिभटं चरणे गृहीत्वा
संभ्रामयन्दिवि रुषा परुषप्रचारः ।
For Private And Personal Use Only