SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । ११७ धूलीभिः पिहिते च चण्डकिरणे संग्रामलीला बभौ निर्दोषापि विभावरीव सततं क्रीडद्रथाङ्गापि च ॥ ४५ ॥ यावन्नाक्षिपति क्षणेन करिणो ववच्छंद विस्तृतं हस्त्यारोहवरः प्रतिद्विपगतो वीरः शरैस्तावता । शुण्डां तस्य मदं च लोपमनयत्कोपेन सोऽप्युद्धतः छिन्नेनैव करेण तं प्रतिभटं मूस्पिदं द्राग्व्यधात् ॥ ४६ ॥ भल्लैः प्रतिद्विरदमल्लधनुर्विमुक्तैः ___ कुम्भेषु मग्नशिखरैय॑लसन्गजेन्द्राः । आरावहीनवदनैः शिखिनां समूहै. रारूढतुङ्गशिखरा इव शैलवर्गाः ॥ ४७ ॥ इह खलु, कौचन मत्तदन्तावलौ क्रोवतरलौ समीककलाकुशलौ परस्परदण्डसंबनननितगम्भीरारावेण बंहितभरेण च गगनतलं पूरयन्तौ, गण्डतलविसृत्वरमदधारासौरभप्रचुरकर्णतालविगलत्समीरैराजिरङ्गतले मूच्छितान्भटान्प्रबोधयन्तौ, भुग्रवालौ, सक्थि. जवघटितपदविन्यासेन वसुंधरां स्थपुटितामादधानौ, पूर्वपश्चिमसमीरसमीरिती सजलजलदाविवापतन्तौ, सकललेखजनतनूरुहसौख्यशायनिकं भयानकं समीकमातेनतुः । आयोधनं विदधतोगजयोः कयोश्चि दन्तप्रघट्टजनिताग्निकणाः स्फुरन्तः । हेमप्रदीप्रवलयावलिखण्डतुल्या माञ्जिष्ठचामरगताः सुभेटेर्नु दृष्टाः ॥ ४८ ॥ कश्चिद्गजः प्रतिभटं चरणे गृहीत्वा संभ्रामयन्दिवि रुषा परुषप्रचारः । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy