________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
जीवंधरचम्पुकाव्ये महापुरुषैस्तन्तन्यमानसेनासंविभागसंविधानम्, स्फुरितनिशितकर - घृतकरवाल प्रतिबिम्बप्ररोहकरालितातपेनोविरुद्धभौलिकलापेन धव. लचन्दनलिप्तभुजदण्डेन सेवकजनेनाध्यासितद्वारदेशम्, विविधवस्तुविचित्रितैः पण्याहरणसंमदनपरक्रयिकविक्रयिकलोकैर्महाविपणिपथैरुपशोभितम्, योवनमहमततरुणजनानुसार्यमाणतरुणीजननिरन्तरवेशवाटम्, विविधायुधसंस्कारपरजनबंभ्राम्यमाणशाणचक्रप्रभृतिसंस्कारसाधनसंञ्छादितं तद्रङ्गस्थलमशोभत । युद्धप्रारम्भकेलीपिशुनजयमहावाद्यघोषैरशेषै
हेषारावैर्हयानां मदमुदितकरिवहित नुम्भमाणैः । रथ्याध्वानैः पदातिप्रचुरतरगलत्सिहनादैरमन्दैः
शब्दैकाम्भोधिमग्नं जगदिदमभवत्कम्पमानं समन्तात् ॥४०॥ रणान्तरायं कुर्वाणा धूल्यो या व्योम्नि जृम्भिताः । तन्नाशाय ध्वजा मृत्युसंमार्जन्य इवारुचन् ॥ ४१ ।। उद्यन्निस्साणराणप्रसरमथ सुरा जृम्भमाणं निशम्य
क्षीवक्षोगीपतीनां कदनविलसितं वीक्षितुं संप्रवृत्तम् । पुप्पाण्याहृत्य कल्पक्षितिरुहवनतः सौरभाकृष्टभृङ्ग
व्यूहव्यारावपूराण्यधिककुतुकतः संगता व्योमसीम्नि ॥४२॥ सेनापयोधी समदाट्टहासौ शनैः शनैः संघटितौ व्यभाताम् । कल्पावसाने खलु वर्धमानावम्भोनिधी यद्वदमन्दवेगौ ॥ ४३ ।। पदाति पदातिस्तुरङ्गं तुरङ्गो मदेभं मदेभो रथस्थं रथस्थः । इयाय क्षणेण स्फुरद्युद्धरङ्गे ध्वनज्जैववादैः स्वनच्छिञ्जिनीके ॥४४ दृप्यद्दन्तिकरोद्यता जलकणा व्योम्नि स्फुरत्तारका
कारा रजुरभूच्च नाकसुदतीवकं निशानायकः ।
For Private And Personal Use Only