Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्यः ।
११५ मध्यगयोः परस्परसंमुखयोरिव दिवाकरयोः, प्रवीरयोरनयोः समर. क्रीडामातन्वतोः, कुपितवदनो मथनः, पद्माननस्य कार्मुकगुणं विभिद्य हर्षेण प्रगर्जन् , इमं व्याहारमुररीचकार ।
चापस्य जीवविच्छेदात्व धावसि भयाकुलः ।
ननु रे भवतोऽप्येवं जीवमेष हरिष्यति ॥ ८५ ॥ इति लपितमवेत्य पद्मवक्रः स्फुटतरमाह गिरं गभीरनादः । अयि मथन ममास्ति चन्द्रहासः परिहतशत्रुसतीमुखेन्दुहासः ॥८६॥ __इति कृपाणमुत्पाट्य करे विचलयन्, शताङ्गोत्सङ्गादुत्प्लुत्यामन्दतरलाघवाक्रान्तशात्रवानीकः पञ्चाननप्रत्यानीकपराक्रमः पद्माननः, कदनदुर्मदविलासितस्य मथनस्य शिरसि समुत्खातकरवालं निचखान ।
मथने भुवि पातिते रणाग्रे जलजास्ये निपपात पुष्पवृष्टिः । रिपुसैनिकनेत्रतोऽम्बुवृष्टिः कुपिताद्राजगणाञ्च बाणवृष्टिः ॥ ८७ ॥
तदानी कौरवबलकोलाहलमाकर्ण्य प्रवृद्धकोपौ कुटिलीकृतचापी तपननिकाशप्रतापौ लाटकाम्पिल्यकभूपो बुद्धिषेणपल्लवराजयोरभिमुखं तस्थिवांसो दिशावकाशनिबिडितसायकं हर्षितनिजनांयकं वैमानिकजनसीमातीताद्भुतहर्षदायकं भयानकं समीकमांकलय्य कल्पान्तदहनसकाशे तयोः शरनिकरहुताशे पतङ्गो बभूवतुः ।
महाराष्ट्रविदेहेशोः समरं समजृम्भत । दारुणं शरसंभिन्नवारणं जयकारणम् ॥ ८८ ॥ प्रदीप्रशरसङ्कटं प्रचुरदीर्णदृप्यद्भटं . निलिम्पजनलालितं निखिलशस्त्रलीलायितम् । प्रदर्शकनिदर्शनं प्रथितयुद्धविद्याविदा वितेनतुरिमौ तदा विविधसंगरं भीकरम् ।। ८९ ॥
For Private And Personal Use Only

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162