Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८.
जीवघरचम्पुकाव्ये
रे रे कुत्र पलायितोऽसि समरे मा कम्पनं प्राप्नुया
स्तिष्ठाग्रे हत कोङ्कणेश शमनस्त्वामीहते भक्षितुम् । शीर्ष ते विनिपात्य कर्णविगलद्रक्तप्रवाहैः परां
तृप्ति कल्पयति क्षणात्क्षितिपतिर्भूतावलीनामिह ।।१ ० ० ।। एवं जगर्जुः खचरसैनिकाः सिंहविक्रमाः ।
सपत्नकण्ठकदलीकाण्डताण्डवितासयः ॥ १०१ ॥ तदानीं पुष्पितकिंशुककाननमिव पल्लविताशोकवनमिव पारिभद्रद्रुमविपिनमिव च परितः क्षतं निजबलमवलोक्य कृताभिषेणनं कोकणमहीपतिं कर्णपूरसौरभ्यसमाकृष्टभृङ्गावलिशङ्कावहशिञ्जिनीविगलद्विशिखधाराभिर्गगनतलं पूरयन्तमेनममन्दवेगो गरुडवेगः क्षणेन वक्षसि शक्त्या विव्याध ।
भेत्स्यन्ति मे मण्डलमद्य वीरा विद्याधरेन्द्रेण विदीर्णदेहाः ।
इतीव वेगेन पयोजबन्धुरस्ताचलोदग्रदरी विवेश ॥ १०२ ।। तदनु गरुडवेगविक्षिप्तगण्डशैलचण्डिताङ्गेन हतशेषेण सैन्येन काष्ठाङ्गारसेनाधिपे कटकं प्रविष्टे, गरुडवेगमहीपालोऽपि समरावलोकनसमुखबर्हिमुखकरवृष्टकल्पकतरुपमूनसुरभिलभुजदण्डघटितकोदण्डः, सहर्षपरस्परसल्लापकल्लोलकोरकितकुतुकेन समरकलाविलासविजयसंस्मरणनितनिजस्वामिश्लाघापरेण सैनिकनिकरेण प्रतिक्षणमीक्ष्यमाणः, पल्लवक्षितिवल्लभगोविन्दमहीपाललोकपालप्रभृतिभिः संभाषमाणो, ग्रहोन्मुक्तेनेव चन्द्रेण मूर्टोन्मुक्तेन नपुलेन पुरस्कृतं स्वकटकभुवमाससाद ।
अपरेऽहनि वाहिनीपतीनां मणिमालामकुटाङ्गदाम्बरादीन् । रथसूततुरङ्गकङ्कटादीन्प्रतिपाद्याशु कृतघ्नकः प्रतस्थे ॥ १०३ ॥ एवं पारितोषिकप्रदानपरिवर्धितोत्साहेनाहमहमिकापरवशेन सर्वा
For Private And Personal Use Only

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162