________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८.
जीवघरचम्पुकाव्ये
रे रे कुत्र पलायितोऽसि समरे मा कम्पनं प्राप्नुया
स्तिष्ठाग्रे हत कोङ्कणेश शमनस्त्वामीहते भक्षितुम् । शीर्ष ते विनिपात्य कर्णविगलद्रक्तप्रवाहैः परां
तृप्ति कल्पयति क्षणात्क्षितिपतिर्भूतावलीनामिह ।।१ ० ० ।। एवं जगर्जुः खचरसैनिकाः सिंहविक्रमाः ।
सपत्नकण्ठकदलीकाण्डताण्डवितासयः ॥ १०१ ॥ तदानीं पुष्पितकिंशुककाननमिव पल्लविताशोकवनमिव पारिभद्रद्रुमविपिनमिव च परितः क्षतं निजबलमवलोक्य कृताभिषेणनं कोकणमहीपतिं कर्णपूरसौरभ्यसमाकृष्टभृङ्गावलिशङ्कावहशिञ्जिनीविगलद्विशिखधाराभिर्गगनतलं पूरयन्तमेनममन्दवेगो गरुडवेगः क्षणेन वक्षसि शक्त्या विव्याध ।
भेत्स्यन्ति मे मण्डलमद्य वीरा विद्याधरेन्द्रेण विदीर्णदेहाः ।
इतीव वेगेन पयोजबन्धुरस्ताचलोदग्रदरी विवेश ॥ १०२ ।। तदनु गरुडवेगविक्षिप्तगण्डशैलचण्डिताङ्गेन हतशेषेण सैन्येन काष्ठाङ्गारसेनाधिपे कटकं प्रविष्टे, गरुडवेगमहीपालोऽपि समरावलोकनसमुखबर्हिमुखकरवृष्टकल्पकतरुपमूनसुरभिलभुजदण्डघटितकोदण्डः, सहर्षपरस्परसल्लापकल्लोलकोरकितकुतुकेन समरकलाविलासविजयसंस्मरणनितनिजस्वामिश्लाघापरेण सैनिकनिकरेण प्रतिक्षणमीक्ष्यमाणः, पल्लवक्षितिवल्लभगोविन्दमहीपाललोकपालप्रभृतिभिः संभाषमाणो, ग्रहोन्मुक्तेनेव चन्द्रेण मूर्टोन्मुक्तेन नपुलेन पुरस्कृतं स्वकटकभुवमाससाद ।
अपरेऽहनि वाहिनीपतीनां मणिमालामकुटाङ्गदाम्बरादीन् । रथसूततुरङ्गकङ्कटादीन्प्रतिपाद्याशु कृतघ्नकः प्रतस्थे ॥ १०३ ॥ एवं पारितोषिकप्रदानपरिवर्धितोत्साहेनाहमहमिकापरवशेन सर्वा
For Private And Personal Use Only