________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
१२७
द्वितीयम्, निरस्तदोषमपि महादोषम्, अमितगजतुरमादिसहायमपि चापैकसहायम, रथगतमपि धनुषि निषण्णम्, समुत्सारितविद्विडिंन्धनमपि ज्वलत्प्रतापानलम्, आयतलोचनमपि सूक्ष्मदर्शनम्, नन्दाढ्यं एकमपि द्विधा त्रिधा चतुर्धा च वीक्ष्य बहवो मेदिनीपतयस्तत्क्षणमभ्यसूययेव स्वयं पञ्चत्वमाजग्मुः ।। नपुले विपुले च चापवल्लीं भृशमाकृष्य किरत्यतीव रोपान् । खगमण्डलमेदुरं बतानं पिहितोद्यत्खगमण्डलं बभूव ॥९५ ॥
तावत्कोङ्कणभूपतिर्दुततरं धावद्रथेनागतः ___ क्रोधान्धो नपुले ववर्ष विशिखासारं महागर्जनः । यद्वद दुर्धरवज्रपातमधिकं संवर्तकालोद्यतो ।
जीमूतो वसुधाधरस्य शिखरे निःसीमघोरारवः ॥१६॥ दिशं प्रतीचीमिव पद्मबन्धुं मूर्छा गतं मन्दतरप्रतापम् ।
अपासरत्संगरभूमिभागविहायसो वीरमिमं नियन्ता ॥९७॥ तदिदमाकर्ण्य शोककातरं निजजामातरं कोपारुणवदनं कुरुपञ्चवदनं समीक्ष्य विद्याधरक्षोणीपतिर्गरुडवेगः प्रथितनिजबलकोलाहलव्यालोललोकः स्तोकेतरपराक्रमः क्रमेण संग्रामसीमामवनगाहे । संग्रामोपरि जृम्भितः खगपतिः कोपात्कसलाननः
शक्तीस्तोमरशूलनालपरिघान्कुन्तानसीन्पर्वतान् । वर्षन्भीममदाट्टहासरभसक्षुभ्यदिशामण्डल
श्चिक्रीडाम्बरसीनि संगरकलातुङ्गीभवद्दोर्मदः ॥ ९८॥ दृष्ट्रमं रुधिराणि तत्र ववमुः केचिद्भटाः शत्रुषु .प्राणान्केचन तत्यजुर्भयभरात्पेतुः क्षितौ केचन । केचिद्दावनलालसा वसुमतीपालाश्च दिङ्मोहतो
भ्राम्यन्तो रणसीनि शिक्षितहयाभ्यासप्रकर्ष दधुः ॥९९
For Private And Personal Use Only