Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ जीवंधर चम्पुकाव्ये कपाशमेन कथमवधीत् । अतः सर्वः स्वार्थपरो लोक इति सत्यमेतत् । किं वास्य मातुलः समाहूतः । घिमां मां मूढपरिवृढ मात्मवधाय कृत्योत्थापनमाचरन्तम् । किं करिष्यति वा किंकु. वणिराजसंदोहेन गोविन्दमहीपालेन कनसाहाय्यकोऽयं समीरपुर. स्कृत इव समीरसखः । इति चिन्तां कुर्वाणः खर्वतरगर्वविजृम्भित सोधेन तुमुलसमीकेन कन्यामाहर्तुमना मनागितरबलमेदुरेण क्षुद्रक्षितीशनिकरेण साकं संमन्त्रयितुं स दुर्मेधसामग्रणीनिजनिवेशमाविवेश । पराशयविदा ततः कुरुवरेण राज्ञा सहा स्थितेन नयकोविदाः सपदि सोपदाः केचन । पितुर्विषयसंगतान्नरपतीन्प्रति प्रेषिता स्तथा परिचितान्नृपान्विशदपत्रिकाभिः सह ॥ २५ ॥ सत्यंधरक्षितिपतेर्विजयामहिष्यां सजात एष खलु जीवकनामधेयः । दैवात्तदा विरहितः कुटिलापितृभ्यां वैश्याधिपस्य समवर्धिषि मन्दिरेऽहम् ।। २६ ॥ अयं किल दुराचारः काठाङ्गारः काष्ठाङ्गारादिविक्रयेण प्राणसंधारणं कुर्वाणः क्रमेण युप्मदुर्वीपतिना मन्त्रिपदवीमारोपित स्तमेव निहतवानिति विदितमेव हि भवताम् । अतो मम यथा सोऽयमुच्छेद्यो भवतामपि । शत्रुत्वांद्राजवत्वाच्च कृतघ्नत्वाद दुराशयः !! २७ ॥ रसातले वा वसुधातले वा महीधरे वा विपिनान्तरे वा । तिरोहितश्चेदपि हन्यतेऽसौ ततः समागच्छत वाहिनीभिः ॥२८॥ संदेशमेवं कुरुकुञ्जरस्य सामन्तभूपाः शिरसा दधानाः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162