Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 114
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । १११ कुमारं भूपालाः कतिचन विदुर्भूपतिलकं परे मांकारस्थगितममरं संजगदिरे । सदेहं कंदर्प कुवलयदृशोऽवादिषुरमुं तथा काष्ठाङ्गारप्रमुखमहिता मृत्युमविदन ॥२०॥ एवं सर्वैविलोक्यमानो जीवंधरो यन्त्रसमीपमासाद्य विद्याजलधिसुधाकरश्चन्द्रकलानुकारिदंष्ट्राविराजितवराहयन्त्रं चिरं विलो. कमानस्तच्छेदनावसरमीक्षमाणः क्षणादधिचक्रमुत्प्लुत्य सज्जीकृतधनुष्टङ्कारकम्पितवसुधातलस्तद्यन्त्रं महीभुजां दर्प मानिनां खेदं गोविन्दपार्थिवस्य शङ्कां च युगपञ्चापसमारोपितरोपेण विव्याध । आनन्दोद्रिक्तहृदयो गोविन्दमहिपस्तदा । राज्ञां धुरि जगादोच्चैः प्राज्ञानामग्रणीरिदम् ॥ २१ ॥ धीरो वारिधिमेखलां वसुमती प्राक्पालयामास य. स्तस्य श्लाध्यगुणस्य मान्ययशसः सत्यंधरस्यात्मजः । एष द्वेषिमहीपदावदहनः प्रख्यातदोर्विक्रमः श्रीमान्मे भगिनीसुतो विजयते वीरश्रिया वल्लभः ॥२२॥ वसुधाधिपा धनुषि पाटवाात्तथा __ वपुषि स्फुरद्विशदलक्षणात्क्षणात् । क्षितिपालमूनुरयमित्यथास्मर नवलोक्य तं ललितमभ्यनन्दिषुः ॥ २३ ॥ एवंविधगोविन्दनरपतिवचनेनाशनिगर्जनेन भुजग इव भीतमानसविकारः काष्ठाङ्गारो मनसि चिन्तामेवं तरङ्गयामास । सत्यंधरस्य मनुश्चेदयं हन्त हता वयम् ।। जागरूका भवन्त्यस्मिन्वीर्यशौर्यपराक्रमाः ॥ २४ ॥ पुरास्मदीयामाज्ञां मालामिव शिरसा समादधानो मथनो वणि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162