________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
१११ कुमारं भूपालाः कतिचन विदुर्भूपतिलकं
परे मांकारस्थगितममरं संजगदिरे । सदेहं कंदर्प कुवलयदृशोऽवादिषुरमुं
तथा काष्ठाङ्गारप्रमुखमहिता मृत्युमविदन ॥२०॥ एवं सर्वैविलोक्यमानो जीवंधरो यन्त्रसमीपमासाद्य विद्याजलधिसुधाकरश्चन्द्रकलानुकारिदंष्ट्राविराजितवराहयन्त्रं चिरं विलो. कमानस्तच्छेदनावसरमीक्षमाणः क्षणादधिचक्रमुत्प्लुत्य सज्जीकृतधनुष्टङ्कारकम्पितवसुधातलस्तद्यन्त्रं महीभुजां दर्प मानिनां खेदं गोविन्दपार्थिवस्य शङ्कां च युगपञ्चापसमारोपितरोपेण विव्याध ।
आनन्दोद्रिक्तहृदयो गोविन्दमहिपस्तदा । राज्ञां धुरि जगादोच्चैः प्राज्ञानामग्रणीरिदम् ॥ २१ ॥ धीरो वारिधिमेखलां वसुमती प्राक्पालयामास य.
स्तस्य श्लाध्यगुणस्य मान्ययशसः सत्यंधरस्यात्मजः । एष द्वेषिमहीपदावदहनः प्रख्यातदोर्विक्रमः
श्रीमान्मे भगिनीसुतो विजयते वीरश्रिया वल्लभः ॥२२॥ वसुधाधिपा धनुषि पाटवाात्तथा __ वपुषि स्फुरद्विशदलक्षणात्क्षणात् । क्षितिपालमूनुरयमित्यथास्मर
नवलोक्य तं ललितमभ्यनन्दिषुः ॥ २३ ॥ एवंविधगोविन्दनरपतिवचनेनाशनिगर्जनेन भुजग इव भीतमानसविकारः काष्ठाङ्गारो मनसि चिन्तामेवं तरङ्गयामास ।
सत्यंधरस्य मनुश्चेदयं हन्त हता वयम् ।।
जागरूका भवन्त्यस्मिन्वीर्यशौर्यपराक्रमाः ॥ २४ ॥ पुरास्मदीयामाज्ञां मालामिव शिरसा समादधानो मथनो वणि
For Private And Personal Use Only