________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
जीवंधर चम्पुकाव्ये कपाशमेन कथमवधीत् । अतः सर्वः स्वार्थपरो लोक इति सत्यमेतत् । किं वास्य मातुलः समाहूतः । घिमां मां मूढपरिवृढ मात्मवधाय कृत्योत्थापनमाचरन्तम् । किं करिष्यति वा किंकु. वणिराजसंदोहेन गोविन्दमहीपालेन कनसाहाय्यकोऽयं समीरपुर. स्कृत इव समीरसखः ।
इति चिन्तां कुर्वाणः खर्वतरगर्वविजृम्भित सोधेन तुमुलसमीकेन कन्यामाहर्तुमना मनागितरबलमेदुरेण क्षुद्रक्षितीशनिकरेण साकं संमन्त्रयितुं स दुर्मेधसामग्रणीनिजनिवेशमाविवेश ।
पराशयविदा ततः कुरुवरेण राज्ञा सहा
स्थितेन नयकोविदाः सपदि सोपदाः केचन । पितुर्विषयसंगतान्नरपतीन्प्रति प्रेषिता
स्तथा परिचितान्नृपान्विशदपत्रिकाभिः सह ॥ २५ ॥ सत्यंधरक्षितिपतेर्विजयामहिष्यां
सजात एष खलु जीवकनामधेयः । दैवात्तदा विरहितः कुटिलापितृभ्यां
वैश्याधिपस्य समवर्धिषि मन्दिरेऽहम् ।। २६ ॥ अयं किल दुराचारः काठाङ्गारः काष्ठाङ्गारादिविक्रयेण प्राणसंधारणं कुर्वाणः क्रमेण युप्मदुर्वीपतिना मन्त्रिपदवीमारोपित स्तमेव निहतवानिति विदितमेव हि भवताम् ।
अतो मम यथा सोऽयमुच्छेद्यो भवतामपि ।
शत्रुत्वांद्राजवत्वाच्च कृतघ्नत्वाद दुराशयः !! २७ ॥ रसातले वा वसुधातले वा महीधरे वा विपिनान्तरे वा । तिरोहितश्चेदपि हन्यतेऽसौ ततः समागच्छत वाहिनीभिः ॥२८॥ संदेशमेवं कुरुकुञ्जरस्य सामन्तभूपाः शिरसा दधानाः ।
For Private And Personal Use Only