SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ जीवंधर चम्पुकाव्ये कपाशमेन कथमवधीत् । अतः सर्वः स्वार्थपरो लोक इति सत्यमेतत् । किं वास्य मातुलः समाहूतः । घिमां मां मूढपरिवृढ मात्मवधाय कृत्योत्थापनमाचरन्तम् । किं करिष्यति वा किंकु. वणिराजसंदोहेन गोविन्दमहीपालेन कनसाहाय्यकोऽयं समीरपुर. स्कृत इव समीरसखः । इति चिन्तां कुर्वाणः खर्वतरगर्वविजृम्भित सोधेन तुमुलसमीकेन कन्यामाहर्तुमना मनागितरबलमेदुरेण क्षुद्रक्षितीशनिकरेण साकं संमन्त्रयितुं स दुर्मेधसामग्रणीनिजनिवेशमाविवेश । पराशयविदा ततः कुरुवरेण राज्ञा सहा स्थितेन नयकोविदाः सपदि सोपदाः केचन । पितुर्विषयसंगतान्नरपतीन्प्रति प्रेषिता स्तथा परिचितान्नृपान्विशदपत्रिकाभिः सह ॥ २५ ॥ सत्यंधरक्षितिपतेर्विजयामहिष्यां सजात एष खलु जीवकनामधेयः । दैवात्तदा विरहितः कुटिलापितृभ्यां वैश्याधिपस्य समवर्धिषि मन्दिरेऽहम् ।। २६ ॥ अयं किल दुराचारः काठाङ्गारः काष्ठाङ्गारादिविक्रयेण प्राणसंधारणं कुर्वाणः क्रमेण युप्मदुर्वीपतिना मन्त्रिपदवीमारोपित स्तमेव निहतवानिति विदितमेव हि भवताम् । अतो मम यथा सोऽयमुच्छेद्यो भवतामपि । शत्रुत्वांद्राजवत्वाच्च कृतघ्नत्वाद दुराशयः !! २७ ॥ रसातले वा वसुधातले वा महीधरे वा विपिनान्तरे वा । तिरोहितश्चेदपि हन्यतेऽसौ ततः समागच्छत वाहिनीभिः ॥२८॥ संदेशमेवं कुरुकुञ्जरस्य सामन्तभूपाः शिरसा दधानाः । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy