________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
११३
सत्यंधरे भक्तिवशेन नुन्नाः सेनासमेता मिलिता बभूवुः ॥ २९ ॥ तावन्नयविशाल नाम कुरुवीरदूतः, सचिववृद्धस्य नयपारगस्य धर्मदतस्य निकेतने प्रविश्य तेन विदितोदन्तेन संघानाय नरेन्द्रमन्दिरं नीयमानः, तत्र परिमितैर्नरपालैः परिवृतम्, अनतिदूरावस्थितेन सविनयमवनमितपूर्वकायेन मथनेन सवित्रम्भमालपन्तम्, कोधकृशानुविस्फुरन्निश्वासधूमविवर्णमुक्ताहारं काष्ठाङ्गारमुपजगाम । तत्र धर्मदत्त एवं जगाद |
2
जानाति देवः सकलं तथापि श्रोतव्यवाचः सचिवा नृपेण । नाकाधिराजोऽपि निरीक्ष्यकृत्यो बृहस्पतेर्वाग्विसरं शृणोति ॥ ३० ॥
इदानीमुदारसत्वैर्गरुडवे गगोविन्दपल्लववल्लभप्रभृतिभिः खेचरतदितरमहीपालैर्नन्दाव्य प्रमुखैर्महावीरैः सहचरैश्च परिवृतः कल्पान्तजलधिरिव निरर्गलप्रसरः सकलजगतीतलविख्यातवीरो जीवंधरकुमारः क्रुद्धो युद्धाय बहादरो वर्तते ।
व्याधान्दुः साधवाधान्गजतुरगमुखैर्मद्वलैः संप्रवृत्तै
लामात्रेण जित्वा निखिलपशुगणं मोचयामास यः प्राक् । वीणाशुल्के च दृप्यन्नरपतिनिचयं धावयामास संख्ये सोऽयं नैकोऽपि जय्यः किमुत खगनराधीश्वरैः संगतश्चेत् ॥ ३१ ॥
अत इदमनिर्दप्रथमप्रवृत्तं तदीयराजपदं तनुजे समर्प्य यथापुरं सचिवपदमधिष्ठातुमर्हति देव इति ।
एवं मन्त्रिगिरं निशम्य समयं तुष्णीं स्थितः सोऽवद कर्णे प्रमुखेन तत्र मयनेनादीपितक्रोधनः ।
रे रे केन ससाध्वसं बहुतरं पृष्टोऽसि वक्तुं पुरो भीरुवं यदि ति
पनि सुधा लीवोऽसि किं भाषितैः ॥ ३२ ॥
For Private And Personal Use Only