SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । ११३ सत्यंधरे भक्तिवशेन नुन्नाः सेनासमेता मिलिता बभूवुः ॥ २९ ॥ तावन्नयविशाल नाम कुरुवीरदूतः, सचिववृद्धस्य नयपारगस्य धर्मदतस्य निकेतने प्रविश्य तेन विदितोदन्तेन संघानाय नरेन्द्रमन्दिरं नीयमानः, तत्र परिमितैर्नरपालैः परिवृतम्, अनतिदूरावस्थितेन सविनयमवनमितपूर्वकायेन मथनेन सवित्रम्भमालपन्तम्, कोधकृशानुविस्फुरन्निश्वासधूमविवर्णमुक्ताहारं काष्ठाङ्गारमुपजगाम । तत्र धर्मदत्त एवं जगाद | 2 जानाति देवः सकलं तथापि श्रोतव्यवाचः सचिवा नृपेण । नाकाधिराजोऽपि निरीक्ष्यकृत्यो बृहस्पतेर्वाग्विसरं शृणोति ॥ ३० ॥ इदानीमुदारसत्वैर्गरुडवे गगोविन्दपल्लववल्लभप्रभृतिभिः खेचरतदितरमहीपालैर्नन्दाव्य प्रमुखैर्महावीरैः सहचरैश्च परिवृतः कल्पान्तजलधिरिव निरर्गलप्रसरः सकलजगतीतलविख्यातवीरो जीवंधरकुमारः क्रुद्धो युद्धाय बहादरो वर्तते । व्याधान्दुः साधवाधान्गजतुरगमुखैर्मद्वलैः संप्रवृत्तै लामात्रेण जित्वा निखिलपशुगणं मोचयामास यः प्राक् । वीणाशुल्के च दृप्यन्नरपतिनिचयं धावयामास संख्ये सोऽयं नैकोऽपि जय्यः किमुत खगनराधीश्वरैः संगतश्चेत् ॥ ३१ ॥ अत इदमनिर्दप्रथमप्रवृत्तं तदीयराजपदं तनुजे समर्प्य यथापुरं सचिवपदमधिष्ठातुमर्हति देव इति । एवं मन्त्रिगिरं निशम्य समयं तुष्णीं स्थितः सोऽवद कर्णे प्रमुखेन तत्र मयनेनादीपितक्रोधनः । रे रे केन ससाध्वसं बहुतरं पृष्टोऽसि वक्तुं पुरो भीरुवं यदि ति पनि सुधा लीवोऽसि किं भाषितैः ॥ ३२ ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy