________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
जीवधरचम्पुकाव्ये माद्यद्दन्तिघटापटुस्फुटनटबोटप्रहृष्यद्भटा
टोपाच्छादितदिक्तटे रणतले खगोल्लसद्वारया । आहृत्य श्रियमाहवोद्यतरिपुक्षोणीभृतामुज्ज्वलां
कीर्त्या कोमलया दिशो धवलयाम्युत्फुल्लकुन्दनिया ॥३३॥ किंच ।
आ जन्मतो न लिखितं भुवनाधिपत्यं
यद्गालसीमनि परं तु वणिक्रियैव । तेनाधमेन वणिजस्तनयेन किंवा ___संधानमद्य नरपालमणीशिनां नः ॥ ३४ ॥ ध्वजिनीरुद्धपार्श्वस्य मथनस्य शरावलेः । विघसोऽजनि यः पूर्व कबलीक्रियतेऽधुना ॥ ३५ ॥ इति दर्पदुर्ललितवचनविलसितमाकर्ण्य कोपारुणीकृतभालो नयविशालो गम्भीरमिमां गिरमुज्जगार ।
पुलिन्दवृन्देन गवां कुले हृते बलेन साकं मथने पलायिते । पिधाय वेगेन कवाटमन्ततो धृतो वधूभिस्तनुकम्पमत्यजः ॥३६॥
एवंविधपराक्रममण्डितभुजदण्डमण्डितस्य न युक्तमेव कौरवेण संधानम् । किं धर्मदत्तेन हि षण्डवृत्त्या प्रचण्डवृत्या भवतापि किंवा । कुरुप्रवीरस्य कराग्रनुन्नं राज्यश्रियं चक्रमलं प्रदातुम् ॥ ३७ ॥
इति निगद्य जवान्निर्गत्य यथावृत्तं कुरुवीरं विज्ञापयति नयविशाले विशालतरसमीकसंनाहः कुरुकुमारः पद्मास्यं वरू थिनीनामाधिपत्ये विधाय यथायोग्यं गरुडवेगगोविन्दलोकपालपल्लवमहीपालप्रभृतीनाप्टच्छच रणाङ्गणावतरणाय सेनामादिदेश ।
काष्ठाङ्गारोऽपि सेनायाः पति मथनमादिशत् ।
For Private And Personal Use Only