________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
जीवंधरचम्पुकाव्ये क्षेपडालायमानमुक्ताकलापेन चलितनवमालिकोडीनभृङ्गसङ्घसंस्तृयमानयशोविभवेन, अर्धावलम्बितकर्णपूरचुम्ब्यमानगण्डस्थलेन राजकेन स्वयंवरमण्डपं स्वयमुच्चलितमिवाभवत् ।
वराहयन्त्रमभितो धराधीशाश्चकाशिरे । कुलाद्रि परितः कीर्णाः शिलाखण्डलवा इव ॥ १६ ॥ ततश्च मगधाधिपे विदितशक्तिलोपे भृशं
कलिङ्गनरनायके विषयमस्टशत्सायके । नृपे च विनतापुरो निहितलक्ष्यधूलीहरे
शरव्यचलनोदरे प्रथितपौदनाधीश्वरे ॥ १७ ॥ अयोध्याभूपाले भुवि पतति धैर्येण विकले
तथावन्तीनाथे वितथभुजशौर्ये मितकथे । नृपेप्वन्ये वेव कुवलयदृशां हासविषये
प्वयं काष्ठाङ्गारः कुतुकवशचित्तः प्रचलितः ॥ १८ ।। तदनु काष्ठाङ्गारो दर्पदुर्ललिताकारः कलभनिभचारः, लद्यन्त्राधोभागभ्रमञ्चके पादं निधाय पारवश्येन भुवि पतितः, क्षितिपतिवलयस्य कमलाक्षीजनस्य च हास्यवदान्यो बभूव । कुमारेऽस्मिन्धीरे सहचर घटामध्यलसिते
यथा प्रोद्यत्तारागणपरिवृते शीतकिरणे । तदानी गोविन्दसितिपतिरदादृष्टिमधिका
मुदस्थात्सोऽप्येष स्मितविशदवत्रः कुरुवरः ।। १९ ।। तइनु सखेलं भुवि पदानि निदधानं जयलक्ष्मीनिवन्धननिगल. कटकशङ्कावहमरकताङ्गदशोभितं सञ्चरणसञ्चलन्मुक्तादामबाभास्यमा. न वक्षःस्थलं जीवंधरमवलोक्य तवत्या एवमेवं विदामासुः ।
For Private And Personal Use Only