SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । घुर्घरायमाणोणेः परिस्फुरत्प्रोथपुटेन पदे पदे मुक्तपूत्कारेण जवनिपीतमनिलमित्र नासिकाविवरेगोहमद्भिर्मूर्तिमद्भिरिव रंहःसमूहैर्गन्धर्व. बन्धुरम्, अतिदूरोन्नतपताकापटतिरोहितरविरथैः सैन्यसागरावर्ताय. मानैः संदानितघण्टावणवणात्कारमुखरेश्चकक्षुण्णक्षोणीतलैः स्यन्दनैः परिशोभितम्, भिण्डिपालमण्डलाग्रपटसपरश्वथघणप्रमुखायुधधारिणा पादातेन सनाथम्, मायूरातपत्रसहस्त्रान्धीकृताष्टदिङ्मुखमनीकं पुरोधाय, कैश्चित्प्रयागोविन्दराजः क्वचन राजपुरीं निकषा निषसाद । तदनु विदितवार्तो माययासौ कृतघ्नो दधदिव बहु सख्यं प्राहिणोत्प्राभूतानि । अयमपि नरपालो लालयंस्तानि सद्य स्तदतिशयितमेतत्प्रेषयामास तस्मै ॥ १३ ॥ ततः काष्ठाङ्गारेण निनबलशवलेनाभ्यागत्य बहुधा समानितो गोविन्दमहीपतिः, राजराजपुरीनिकाशां राजपुरीं प्रविश्य, तत्र विविधरत्नचयविचित्र स्वयंवरशालां परिकल्प्य, वराहत्रयशोभितचन्द्रक. यन्त्रभेदं कन्याशुल्कतया सकलदेशेषु चोपयामास । परःसहस्त्रं प्रथिता महीपाः प्रापुस्तदा तां नगरी गरिष्ठाम् । भेरीरवालोलसमस्तलोकाः सेनारजोभिः पिहितप्रभागाः ॥ १४ ॥ स्वयंवरगृहे तत्र महीशाः सानुयायिनः । मचेषु मिलिता मेरुशृङ्गेष्विव सुरेश्वराः ॥ १५ ॥ तत्र मध्यनिबद्ध संभ्रमद्यन्त्रभेदिनमतिपानमहिमानं युवानमस्सनन्दिनी शशिकलेव प्रदोपं शचीदेवीव पुरंदरमलंकरिष्यतीति गोविन्दरानेन कारितमारावं निशम्याहमहमिकया चलितेन, वक्षःस्थलविलसितपाटीरपङ्कसंगतकुङ्कुमस्थासकःपुजपिञ्जरितदशदिशेन, आ. 10 For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy