________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
घुर्घरायमाणोणेः परिस्फुरत्प्रोथपुटेन पदे पदे मुक्तपूत्कारेण जवनिपीतमनिलमित्र नासिकाविवरेगोहमद्भिर्मूर्तिमद्भिरिव रंहःसमूहैर्गन्धर्व. बन्धुरम्, अतिदूरोन्नतपताकापटतिरोहितरविरथैः सैन्यसागरावर्ताय. मानैः संदानितघण्टावणवणात्कारमुखरेश्चकक्षुण्णक्षोणीतलैः स्यन्दनैः परिशोभितम्, भिण्डिपालमण्डलाग्रपटसपरश्वथघणप्रमुखायुधधारिणा पादातेन सनाथम्, मायूरातपत्रसहस्त्रान्धीकृताष्टदिङ्मुखमनीकं पुरोधाय, कैश्चित्प्रयागोविन्दराजः क्वचन राजपुरीं निकषा निषसाद ।
तदनु विदितवार्तो माययासौ कृतघ्नो
दधदिव बहु सख्यं प्राहिणोत्प्राभूतानि । अयमपि नरपालो लालयंस्तानि सद्य
स्तदतिशयितमेतत्प्रेषयामास तस्मै ॥ १३ ॥ ततः काष्ठाङ्गारेण निनबलशवलेनाभ्यागत्य बहुधा समानितो गोविन्दमहीपतिः, राजराजपुरीनिकाशां राजपुरीं प्रविश्य, तत्र विविधरत्नचयविचित्र स्वयंवरशालां परिकल्प्य, वराहत्रयशोभितचन्द्रक. यन्त्रभेदं कन्याशुल्कतया सकलदेशेषु चोपयामास ।
परःसहस्त्रं प्रथिता महीपाः प्रापुस्तदा तां नगरी गरिष्ठाम् । भेरीरवालोलसमस्तलोकाः सेनारजोभिः पिहितप्रभागाः ॥ १४ ॥
स्वयंवरगृहे तत्र महीशाः सानुयायिनः ।
मचेषु मिलिता मेरुशृङ्गेष्विव सुरेश्वराः ॥ १५ ॥ तत्र मध्यनिबद्ध संभ्रमद्यन्त्रभेदिनमतिपानमहिमानं युवानमस्सनन्दिनी शशिकलेव प्रदोपं शचीदेवीव पुरंदरमलंकरिष्यतीति गोविन्दरानेन कारितमारावं निशम्याहमहमिकया चलितेन, वक्षःस्थलविलसितपाटीरपङ्कसंगतकुङ्कुमस्थासकःपुजपिञ्जरितदशदिशेन, आ.
10
For Private And Personal Use Only