________________
Shri Mahavir Jain Aradhana Kendra
१०८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधर चम्काव्ये
चकार च जिनेशिनः पदपयोजपूजां मुदा
बहूनि कुतुकान्वितः सपदि पात्रदानानि च ॥९॥ शुभे लने धीरस्तदनु विचचाल क्षितिपती
रथारूढो जीवंधरमुखकुमारैः परिवृतः । विदूरे सैन्येशाः प्रणतशिरसस्तं परिगताः पुरस्तात्तत्सैन्यं मुकुलितधराभोगमगमत् ॥ १० ॥ तदा मेरीघोषैयनिचय हेषापटुरवै
रथानां चीत्कारैर्मदगजघटावृंहितभरैः । जगत्सर्वं तूर्णं स्थगितमभवद्भास्कररथो
रथैरीयवेिशादिव स पिहितो रेणुनिकरैः ॥ ११ ॥ तदानीं धवलातपत्रडिण्डीरविचित्रा रङ्गत्तुरङ्गमतरङ्गसंगता मत्तडिपष्टथुयादः कुलकलिता विलोलासिलतामत्स्यव्रातपरिवृता तद्वाहिनी वाहिनीव प्रजवं निर्जगाम ।
चलति निखिले सैन्ये यद्वेणुपुज्जमजृम्भत
प्रमृतममितं व्योम्नि स्फारेभयूथमदाम्बुभिः |
तदिदमगमच्छान्ति शुण्डोद्गतैर्जलशीकरै
यमुखगलछालामाला जालैश्च समन्ततः ॥ १२ ॥ तदनु दुरासदमदाकुलतया ईषदामीलितलोचनैर्दण्डकोटिनिप शुण्डाद डेरुभयपार्श्वविलम्बितवर्णकम्बलतया गैरिकधातुसान्द्रागिरीन्द्रांस्तुलयद्भिः कर्णान्तावलम्बिकन काङ्कुशतया कृतकर्णपूरैरिव जङ्गमैरिव कुलाचलैः संख्यातीतैर्दन्तावलैराक्रान्त सकलविशावकाशम्, मुखभागकलितकनकखलिनैः संमुखागतमाकाशमापिवद्भिरिव चलाचलोष्ठपुटैर्मुहुर्मुहुः कम्पितोदररन्त्रेण परिपूरितभुवनोदरेण हेपारवेण वेगगर्वधूर्व गुरुत्मन्तं निर्भरिव सादिकृतजवनिरोधकोष
For Private And Personal Use Only