________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
१०७
रनेकपुरुषपरिवृत इव शोशुभ्यमानः संमन्त्रयितुमारेभे ।
ततो विदितमेदिनीकमनभावकूलंकषा नयाम्बुनिधिपारगा जगदुरञ्जसा मन्त्रिणः । महीश स हि वञ्चनाकलितचित्तवृत्ती रिपुः
प्रतारयितुमद्य नो विनयपत्रिका प्राहिणोत् ॥ ६ ॥ कदाचिन्मत्तदन्तावलः पाटितालानो निर्मूलितनिगलः संक्षुभितकटकः सकलभटघटादुरासदः सत्यंधरवसुंधरापतिमन्दिरोपकण्ठसञ्चा रः, कोपान्निर्गतं तमेनमस्मत्प्राणायमानं निहत्य, निखिलपौरलोकंशोकपारावारे मामकीर्तिपूरे च निमन्जयामास ।
अधेन मयि विस्तृतां मिलदकीर्तिमेतां भवा
न्प्रभाकर इवाम्बुनाकरवरे हिमानी तताम् । विनाशयितुमर्हति क्षितिपते दयावारिध
ततः पुरमुपागतो मम च मित्रतां लालय ॥ ७ ॥ इति शात्रवसंदेशमाकर्ण्य कन्दलितमन्दहासो गोविन्दमहीपति. जीवंधरवदनारविन्दनर्तितनयनखजनो बभूव ।
नृप मातुल निःशङ्कं मद्भुजोष्मा निरङ्कुशः । इमं न सहते शत्रु तत्कालस्तु प्रतीक्ष्यते ॥ ८॥ इति कुरुवीरवचनचातुरीनिशमनधीरधीरमना धरापतिश्चतुरङ्ग. बलेन राजपुरी प्रति गमनं तत्र निजनन्दिनीस्वयंवरततनं नाना. देशनरपतिसंमेलनमरातिनिधनं च निश्चित्य काष्ठाङ्गारेण संजात. सख्यं प्रख्यापयन्डिण्डिमं संताडयामास ।
चलन्तमिव सागरं निजबलं नराणां पति. विलोक्य स समादिशन्निखिलतः प्रयाणोद्यमम् ।
For Private And Personal Use Only