________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
जीवंधरचम्पुकाव्ये
आर्यपुत्र मन्नित्तं खल्वेतावहुखमनुभूतवानस्यतो मन्दभाग्यां मां मा संस्टशेति सविषादमुक्तो जीवंधरः, तरुणि तरुणारुणकिरणविकसदम्बुनवदने भवदीयपूर्वकृतसुकतप्रभावेनैवैतादृशः संवृत्तोऽन्यथा पुनर्बहुतरदुःखमनुभवेयमिति तां समाश्वास्य, क्रमेण गन्धर्वदत्तानिलयं निजालयं चागत्य, तत्र मन्त्रविदामग्रणीर्गन्धोकटेन साकं मन्त्रयित्वा, वयस्यवलयविलसितपार्श्वभागो मनोजवगन्धर्वबन्धनेन स्यन्दनेन कामनीयकसीमाकोशं विदेहदेशमशिश्रियत् । धरणीतिलकाख्यया प्रतीतां नगरी तत्र जगाम कौरवः । अधितिष्ठति यां स्वमातुलः स पति गोविन्दमहीपचन्द्रमाः ॥४॥ तावद्विदितोदन्तेन गोविन्दमहीकान्तेन प्रशासितपुरुषपरिष्कृतामु विकीर्णविकचविमलकुसुमकुलसौगन्ध्यसमाहूतपुष्पंधयझङ्कारमेदुरविविधवाद्यरवमुखरासु दिदृक्षापरवशपौरजनसंमर्दनिवारणपररानचरकरचपलकनकवेत्रलताकान्तिबालातपशीलासु हाग्रनिबद्धपताकापटवितानछत्रचामरादिभिर्निवारितदिनकरकरजालासु प्रतोलीपु संक्रीडद्भिः शताङ्गैः प्रविशमानाः वेलातीतविलोकनकुतूहलचन्द्रशालासमिलितलोलाक्षीजनकटाक्षखेलाकलितनीलोत्पलमालामादधानास्ते जी. वंधरपुरःसराः कुमाराः क्रमेण राजमन्दिरमाविविशुः । तत्र च ।
गोविन्दभूपतिरिमं कुरुवंशकेतु
मालिङ्गय मोदविवशः स्फुटरोमहर्षः । आप्टच्छय सौख्यमखिलांश्च यथोचित ता
समान्य साधु विदधे विविधोपचारान् ॥५॥ अथ सचिवकुलेन जीवंधरेण च सहितो गोविन्दमहीपतिः कुरुवीरं पञ्चाननचञ्चदासने काष्ठाङ्गारं च मृत्युवदने कदनेन निधत्सुमन्त्रशालामधिष्ठितो मितजनपरिवृतोऽपि रत्नभित्तिसंक्रान्तप्रतिमाभि.
For Private And Personal Use Only