________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
बालां शम्बरशत्रुशास्त्रपदवीशाला रसाम्भोनिधे
र्वेला लाध्यतमोल्लसद्गणमणीशीलां मरालीगतिम् । नीलाम्भोरुहलोचनां शशिलसत्कालां सुमुक्तावली.
मालां तां रमयन्नयं स्मितसुधालीलापदं प्राप सः ॥३१॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे
सुरमञ्जरीलम्भो नाम नवमो लम्बः ।
दशमो लम्बः ।
ततः कुरुकुमारः सुरमञ्जरीवदनात्कथंचिदुदश्चितानुमतिः, तत्स. दनानिर्गत्य सकलसहचरनिकरपरिमेदुरपार्श्वभागः, स्वकीयनिकाय्यमासाद्य, पित्रोर्नेत्राणि पीयूषाञ्जनैरिव रञ्जयामास ।
नतं पादाम्भोजे नयनसभगं वीक्ष्य तनुज
परिष्वज्य प्रेम्णा शिरसि पुनराशाय च मुहुः । दृशा पायं पायं तनयवदनाम्भोरुहसुधां
श्रवोभ्यां वाङमाध्वीं सुखममितमातेनतुरिमौ ॥ १ ॥ वाचामभूमि मुदमाससाद गन्धर्वदत्ता तमिमं समीक्ष्य ।
उपागतं गेहमुदारसत्त्वमुवाच चैवं कमलायताक्षी ॥ २ ॥ आर्यपुत्र, सा खलु गुणमाला भवदीयविरहाशुशुक्षणिकशित. तनुलता, क्षणे क्षणे ताम्यति मुह्यति मूर्च्छति च; अतस्तामम्भोरुहाक्षी प्रथमतः संभाव्यात्रागन्तुमर्हसीति ।
विवेश गुणमालायास्ततो गेहं कुरूद्वहः । एकान्ते तां विलोक्यायमालिलिङ्ग च संगतः ॥ ३ ॥
For Private And Personal Use Only