SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । बालां शम्बरशत्रुशास्त्रपदवीशाला रसाम्भोनिधे र्वेला लाध्यतमोल्लसद्गणमणीशीलां मरालीगतिम् । नीलाम्भोरुहलोचनां शशिलसत्कालां सुमुक्तावली. मालां तां रमयन्नयं स्मितसुधालीलापदं प्राप सः ॥३१॥ इति महाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे सुरमञ्जरीलम्भो नाम नवमो लम्बः । दशमो लम्बः । ततः कुरुकुमारः सुरमञ्जरीवदनात्कथंचिदुदश्चितानुमतिः, तत्स. दनानिर्गत्य सकलसहचरनिकरपरिमेदुरपार्श्वभागः, स्वकीयनिकाय्यमासाद्य, पित्रोर्नेत्राणि पीयूषाञ्जनैरिव रञ्जयामास । नतं पादाम्भोजे नयनसभगं वीक्ष्य तनुज परिष्वज्य प्रेम्णा शिरसि पुनराशाय च मुहुः । दृशा पायं पायं तनयवदनाम्भोरुहसुधां श्रवोभ्यां वाङमाध्वीं सुखममितमातेनतुरिमौ ॥ १ ॥ वाचामभूमि मुदमाससाद गन्धर्वदत्ता तमिमं समीक्ष्य । उपागतं गेहमुदारसत्त्वमुवाच चैवं कमलायताक्षी ॥ २ ॥ आर्यपुत्र, सा खलु गुणमाला भवदीयविरहाशुशुक्षणिकशित. तनुलता, क्षणे क्षणे ताम्यति मुह्यति मूर्च्छति च; अतस्तामम्भोरुहाक्षी प्रथमतः संभाव्यात्रागन्तुमर्हसीति । विवेश गुणमालायास्ततो गेहं कुरूद्वहः । एकान्ते तां विलोक्यायमालिलिङ्ग च संगतः ॥ ३ ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy