SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ जीवंधरचम्पुकाव्ये न्त्यर्थमाकलितहैमशिलातलायमानललाटफलकम्, विशालविवृद्धिरोधाय बदसेतुवदायतनासावंशम्, श्रुताङ्गालीलाडोलायमानमणिकुण्डलमण्डितश्रवणयुगलं लक्ष्मीविहारधारागृहशङ्कावदान्यमुक्ताहार कान्तिस्वच्छजलशोभितवक्षःस्थलं रम्भातरुसंभावनासंपादकसुवृत्तोरु. युगलं कोकनदमदहरपदपल्लवं कुरुवीरं विलोकयामास । तन्वां रोमाञ्चकम्पौ नयनकमलयोः समदाश्रुप्रवाह - वक्वेन्दौ मन्दहासं घनजवनतटे घामतोयप्रनारम् । चित्ते हीभीतिमोदाद्भुतरसमयतां मारसंतापमने सेयं सारङ्गनेत्री कुरुकलभमिमं वीक्ष्य तूर्ण बभार ।।२।। तदनु पार्श्वतो वृद्धमसमीक्ष्य निरर्गलबीलतरलनयनां नमित. वदनां जीवंधरस्तत्क्षगमालिङ्गय, कपोले परिचुम्व्य, निजाङ्कमारोप्य, चाटुवचनपरिपाटीभिश्चूर्णवासादिकथाभिश्च प्रीतेः परां काष्टां प्रापयामास । विकचकुसुमतल्पे वृद्धरूपः शयानः कुरु पदयुगलीसंवाहमित्यव्रवीत्ताम् । हृदि विलासितरागां तां तथा कुर्वती द्वा ___ क्सहचरकुलमेतं वीक्ष्य तुष्टाव हृष्टम् ॥ २९ ॥ ततश्चतुरन्तयानमारुह्य सखीभिः सह निजमन्दिरान्तरं प्रविष्टायां सुरमञ्जर्या वयस्याजनमुखविदितवृत्तान्तौ मातापितरौ सुमतिकुबेरदत्तनामधेयौ तत्क्षणकन्दलितानन्दमन्धरौ विवाहमङ्गलं विस्तारयितुमारभेताम् । ततः कुबेरदत्तेन मुहूर्ते शुभसंगते । विश्राणितां वरश्रोणी करे जग्राह कौरवः ॥ ३० ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy