Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्बः ।
घुर्घरायमाणोणेः परिस्फुरत्प्रोथपुटेन पदे पदे मुक्तपूत्कारेण जवनिपीतमनिलमित्र नासिकाविवरेगोहमद्भिर्मूर्तिमद्भिरिव रंहःसमूहैर्गन्धर्व. बन्धुरम्, अतिदूरोन्नतपताकापटतिरोहितरविरथैः सैन्यसागरावर्ताय. मानैः संदानितघण्टावणवणात्कारमुखरेश्चकक्षुण्णक्षोणीतलैः स्यन्दनैः परिशोभितम्, भिण्डिपालमण्डलाग्रपटसपरश्वथघणप्रमुखायुधधारिणा पादातेन सनाथम्, मायूरातपत्रसहस्त्रान्धीकृताष्टदिङ्मुखमनीकं पुरोधाय, कैश्चित्प्रयागोविन्दराजः क्वचन राजपुरीं निकषा निषसाद ।
तदनु विदितवार्तो माययासौ कृतघ्नो
दधदिव बहु सख्यं प्राहिणोत्प्राभूतानि । अयमपि नरपालो लालयंस्तानि सद्य
स्तदतिशयितमेतत्प्रेषयामास तस्मै ॥ १३ ॥ ततः काष्ठाङ्गारेण निनबलशवलेनाभ्यागत्य बहुधा समानितो गोविन्दमहीपतिः, राजराजपुरीनिकाशां राजपुरीं प्रविश्य, तत्र विविधरत्नचयविचित्र स्वयंवरशालां परिकल्प्य, वराहत्रयशोभितचन्द्रक. यन्त्रभेदं कन्याशुल्कतया सकलदेशेषु चोपयामास ।
परःसहस्त्रं प्रथिता महीपाः प्रापुस्तदा तां नगरी गरिष्ठाम् । भेरीरवालोलसमस्तलोकाः सेनारजोभिः पिहितप्रभागाः ॥ १४ ॥
स्वयंवरगृहे तत्र महीशाः सानुयायिनः ।
मचेषु मिलिता मेरुशृङ्गेष्विव सुरेश्वराः ॥ १५ ॥ तत्र मध्यनिबद्ध संभ्रमद्यन्त्रभेदिनमतिपानमहिमानं युवानमस्सनन्दिनी शशिकलेव प्रदोपं शचीदेवीव पुरंदरमलंकरिष्यतीति गोविन्दरानेन कारितमारावं निशम्याहमहमिकया चलितेन, वक्षःस्थलविलसितपाटीरपङ्कसंगतकुङ्कुमस्थासकःपुजपिञ्जरितदशदिशेन, आ.
10
For Private And Personal Use Only

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162