Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० जीवंधरचम्पुकाव्ये क्षेपडालायमानमुक्ताकलापेन चलितनवमालिकोडीनभृङ्गसङ्घसंस्तृयमानयशोविभवेन, अर्धावलम्बितकर्णपूरचुम्ब्यमानगण्डस्थलेन राजकेन स्वयंवरमण्डपं स्वयमुच्चलितमिवाभवत् । वराहयन्त्रमभितो धराधीशाश्चकाशिरे । कुलाद्रि परितः कीर्णाः शिलाखण्डलवा इव ॥ १६ ॥ ततश्च मगधाधिपे विदितशक्तिलोपे भृशं कलिङ्गनरनायके विषयमस्टशत्सायके । नृपे च विनतापुरो निहितलक्ष्यधूलीहरे शरव्यचलनोदरे प्रथितपौदनाधीश्वरे ॥ १७ ॥ अयोध्याभूपाले भुवि पतति धैर्येण विकले तथावन्तीनाथे वितथभुजशौर्ये मितकथे । नृपेप्वन्ये वेव कुवलयदृशां हासविषये प्वयं काष्ठाङ्गारः कुतुकवशचित्तः प्रचलितः ॥ १८ ।। तदनु काष्ठाङ्गारो दर्पदुर्ललिताकारः कलभनिभचारः, लद्यन्त्राधोभागभ्रमञ्चके पादं निधाय पारवश्येन भुवि पतितः, क्षितिपतिवलयस्य कमलाक्षीजनस्य च हास्यवदान्यो बभूव । कुमारेऽस्मिन्धीरे सहचर घटामध्यलसिते यथा प्रोद्यत्तारागणपरिवृते शीतकिरणे । तदानी गोविन्दसितिपतिरदादृष्टिमधिका मुदस्थात्सोऽप्येष स्मितविशदवत्रः कुरुवरः ।। १९ ।। तइनु सखेलं भुवि पदानि निदधानं जयलक्ष्मीनिवन्धननिगल. कटकशङ्कावहमरकताङ्गदशोभितं सञ्चरणसञ्चलन्मुक्तादामबाभास्यमा. न वक्षःस्थलं जीवंधरमवलोक्य तवत्या एवमेवं विदामासुः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162