Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra १०८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंधर चम्काव्ये चकार च जिनेशिनः पदपयोजपूजां मुदा बहूनि कुतुकान्वितः सपदि पात्रदानानि च ॥९॥ शुभे लने धीरस्तदनु विचचाल क्षितिपती रथारूढो जीवंधरमुखकुमारैः परिवृतः । विदूरे सैन्येशाः प्रणतशिरसस्तं परिगताः पुरस्तात्तत्सैन्यं मुकुलितधराभोगमगमत् ॥ १० ॥ तदा मेरीघोषैयनिचय हेषापटुरवै रथानां चीत्कारैर्मदगजघटावृंहितभरैः । जगत्सर्वं तूर्णं स्थगितमभवद्भास्कररथो रथैरीयवेिशादिव स पिहितो रेणुनिकरैः ॥ ११ ॥ तदानीं धवलातपत्रडिण्डीरविचित्रा रङ्गत्तुरङ्गमतरङ्गसंगता मत्तडिपष्टथुयादः कुलकलिता विलोलासिलतामत्स्यव्रातपरिवृता तद्वाहिनी वाहिनीव प्रजवं निर्जगाम । चलति निखिले सैन्ये यद्वेणुपुज्जमजृम्भत प्रमृतममितं व्योम्नि स्फारेभयूथमदाम्बुभिः | तदिदमगमच्छान्ति शुण्डोद्गतैर्जलशीकरै यमुखगलछालामाला जालैश्च समन्ततः ॥ १२ ॥ तदनु दुरासदमदाकुलतया ईषदामीलितलोचनैर्दण्डकोटिनिप शुण्डाद डेरुभयपार्श्वविलम्बितवर्णकम्बलतया गैरिकधातुसान्द्रागिरीन्द्रांस्तुलयद्भिः कर्णान्तावलम्बिकन काङ्कुशतया कृतकर्णपूरैरिव जङ्गमैरिव कुलाचलैः संख्यातीतैर्दन्तावलैराक्रान्त सकलविशावकाशम्, मुखभागकलितकनकखलिनैः संमुखागतमाकाशमापिवद्भिरिव चलाचलोष्ठपुटैर्मुहुर्मुहुः कम्पितोदररन्त्रेण परिपूरितभुवनोदरेण हेपारवेण वेगगर्वधूर्व गुरुत्मन्तं निर्भरिव सादिकृतजवनिरोधकोष For Private And Personal Use Only

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162