Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 110
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमो लम्बः । १०७ रनेकपुरुषपरिवृत इव शोशुभ्यमानः संमन्त्रयितुमारेभे । ततो विदितमेदिनीकमनभावकूलंकषा नयाम्बुनिधिपारगा जगदुरञ्जसा मन्त्रिणः । महीश स हि वञ्चनाकलितचित्तवृत्ती रिपुः प्रतारयितुमद्य नो विनयपत्रिका प्राहिणोत् ॥ ६ ॥ कदाचिन्मत्तदन्तावलः पाटितालानो निर्मूलितनिगलः संक्षुभितकटकः सकलभटघटादुरासदः सत्यंधरवसुंधरापतिमन्दिरोपकण्ठसञ्चा रः, कोपान्निर्गतं तमेनमस्मत्प्राणायमानं निहत्य, निखिलपौरलोकंशोकपारावारे मामकीर्तिपूरे च निमन्जयामास । अधेन मयि विस्तृतां मिलदकीर्तिमेतां भवा न्प्रभाकर इवाम्बुनाकरवरे हिमानी तताम् । विनाशयितुमर्हति क्षितिपते दयावारिध ततः पुरमुपागतो मम च मित्रतां लालय ॥ ७ ॥ इति शात्रवसंदेशमाकर्ण्य कन्दलितमन्दहासो गोविन्दमहीपति. जीवंधरवदनारविन्दनर्तितनयनखजनो बभूव । नृप मातुल निःशङ्कं मद्भुजोष्मा निरङ्कुशः । इमं न सहते शत्रु तत्कालस्तु प्रतीक्ष्यते ॥ ८॥ इति कुरुवीरवचनचातुरीनिशमनधीरधीरमना धरापतिश्चतुरङ्ग. बलेन राजपुरी प्रति गमनं तत्र निजनन्दिनीस्वयंवरततनं नाना. देशनरपतिसंमेलनमरातिनिधनं च निश्चित्य काष्ठाङ्गारेण संजात. सख्यं प्रख्यापयन्डिण्डिमं संताडयामास । चलन्तमिव सागरं निजबलं नराणां पति. विलोक्य स समादिशन्निखिलतः प्रयाणोद्यमम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162