Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अटमो लम्बः ।
आयं त्वं च नवाङ्गनासुखवशाहिस्मृत्य मां मोदसे ___ जातीपल्लवकोमला कथमियं जीवेत्तव प्रेयसी ॥२१॥ स्वामिन्नङ्कुरिती ममोरसि कुचौ वृद्धि गौ तावके
वाचस्तावकवाग्रसैः परिचिता मौग्ध्येन संत्याजिताः । बाहू मातृगलस्थलादपसृती त्वत्कण्ठदेशेऽर्पिता
वार्य प्रेमपयोनिधे स्थितमिदं विज्ञापितं किं पुनः ॥२२॥ इति प्रियाया अन्यापदेशलिखनपरिपाटी मनसा चिन्तयन्प्रियाशोकविदीर्णशरीरः कुरुकुमारो, मुहुर्मुहुर्जननीजनवयस्यसतीजनकुशलानुयोगमत्यादरेण विस्तार्य, सगर्भसंगमतुङ्गतमतोषेण सुखमासामास ।
समया कुरुकुअरं निविष्टं कनकादि निकषेव शीतरश्मिम् । अनुनं मनुनाधिपात्मनास्ते कुशलप्रभपुरःसरं परीयुः ॥ २३ ॥
एवं सोदरसमागमसंतुष्टस्वान्तं कुरुकुमुदिनीकान्तमुपतिष्ठमानेषु राजतनूजेषु, कदाचित्सरभसधावनजनितोनिश्वासनिरन्तरनिःसरणदत्तार्धसाहाय्यकभरकम्पिततनुदण्डाः प्रचण्डवातचलितबालपादपसरूपाः, अन्तरमेयतया बहिःप्रसृतैरिव भयानकरसपूरैः खेदसलिलैदैन्यसाम्राज्येऽभिषिक्ता इव गोपाः, रानमन्दिराजिरे आर्ततरमेवं चुक्रुशुः । हेलानाटकघोटकव्रजखुरप्राघुटनोद्यद्रनो
राज्या रासभधूम्रया कबलिताकाशावकाशैः परैः । राजस्तावकगोधनं निखिलमप्याहृत्य नीतं स्वतां किंचोदश्चितशिञ्जिनीपटुरवैर्दोषोऽपि संक्षोभितः ॥२४॥ उद्यत्प्रतापपटलेन सहस्त्ररश्मे
\मण्डलं तव च भूमिपतेर्निरुद्दच ।
For Private And Personal Use Only

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162