________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अटमो लम्बः ।
आयं त्वं च नवाङ्गनासुखवशाहिस्मृत्य मां मोदसे ___ जातीपल्लवकोमला कथमियं जीवेत्तव प्रेयसी ॥२१॥ स्वामिन्नङ्कुरिती ममोरसि कुचौ वृद्धि गौ तावके
वाचस्तावकवाग्रसैः परिचिता मौग्ध्येन संत्याजिताः । बाहू मातृगलस्थलादपसृती त्वत्कण्ठदेशेऽर्पिता
वार्य प्रेमपयोनिधे स्थितमिदं विज्ञापितं किं पुनः ॥२२॥ इति प्रियाया अन्यापदेशलिखनपरिपाटी मनसा चिन्तयन्प्रियाशोकविदीर्णशरीरः कुरुकुमारो, मुहुर्मुहुर्जननीजनवयस्यसतीजनकुशलानुयोगमत्यादरेण विस्तार्य, सगर्भसंगमतुङ्गतमतोषेण सुखमासामास ।
समया कुरुकुअरं निविष्टं कनकादि निकषेव शीतरश्मिम् । अनुनं मनुनाधिपात्मनास्ते कुशलप्रभपुरःसरं परीयुः ॥ २३ ॥
एवं सोदरसमागमसंतुष्टस्वान्तं कुरुकुमुदिनीकान्तमुपतिष्ठमानेषु राजतनूजेषु, कदाचित्सरभसधावनजनितोनिश्वासनिरन्तरनिःसरणदत्तार्धसाहाय्यकभरकम्पिततनुदण्डाः प्रचण्डवातचलितबालपादपसरूपाः, अन्तरमेयतया बहिःप्रसृतैरिव भयानकरसपूरैः खेदसलिलैदैन्यसाम्राज्येऽभिषिक्ता इव गोपाः, रानमन्दिराजिरे आर्ततरमेवं चुक्रुशुः । हेलानाटकघोटकव्रजखुरप्राघुटनोद्यद्रनो
राज्या रासभधूम्रया कबलिताकाशावकाशैः परैः । राजस्तावकगोधनं निखिलमप्याहृत्य नीतं स्वतां किंचोदश्चितशिञ्जिनीपटुरवैर्दोषोऽपि संक्षोभितः ॥२४॥ उद्यत्प्रतापपटलेन सहस्त्ररश्मे
\मण्डलं तव च भूमिपतेर्निरुद्दच ।
For Private And Personal Use Only