SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवघरचम्पुकाव्य प्रत्यर्थिसैनिककुलं प्रचुराट्टहास लोकस्थिति शिथिलयत्यरिधीरतां च ॥ २५ ॥ इत्याक्रोशं समाकर्ण्य भूपतिर्बलमादिशत् । स्वामी श्वशुररुद्धोऽपि प्रस्थितः परवीरहा ।। २६ ॥ तदनु रयविनितविहगपतितुरगगणविविधगतिविदलितवसुधातल. निर्गललिकापालिकाविशेषशोषितनाकमहीसिन्धून्सुदूरमूर्ध्वप्रसारित. शुण्डादण्डसत्वरपूत्कारशीकरपरंपराभिर्गण्डतलयुगलविगलदानधारा. भिश्च संपूर्य सार्थकनामधेयधरैः सिन्धुरैर्मन्धरगमनपयोनिधिफेनकू. टायमानपटपरिष्कृतपताकादण्डमण्डितरथकड्यासंघटितं धृतमेचककभुकसंपतिभिः पत्तिभिः संकुलं बलं पुरोधाय प्रतिष्ठमानाः, कुरुविन्दकुण्डलरुचिवीचीकवचितभुजविराजिततया बहिरपि साक्षात्प्रसृतमिव प्रप्तापं बिभ्राणाः, एते ह्यनतान्मण्डलीकान्निराकरिप्यन्तीति भयेन सेवार्थमागताभ्यामिव शीतोष्णरश्मिभ्यामङ्गदाभ्यां संगताः, तुङ्गतममुक्ताहारमनोरमविशालवक्षःस्थलतया नक्षत्रमालालंकृतशार. दाम्बरं तुलयन्तः, ते जीवंधरनन्दाढ्यपुरःसरसुमित्रप्रमुखराजपुत्राः क्रमेण रणाङ्गणमवतेरुः । भेरीरवः सकलदिक्पतिौंधशृङ्ग वातायनाररकुलानि विभिद्य तूर्णम् । अन्तः प्रविश्य बहुदरकदध्वखेद विश्रान्तिमाप रणकलिमुखप्रभूतः ॥ २७ ।। तदानीमुभयेषां सैनिकानां परस्परमेवं वीरवादा बभूवुः । अस्माकं त्रिजगत्प्रसिद्धयशसामेषा कपाणीलता शत्रुस्त्रीनयनान्तकजलजलैः श्यामा निपीतैः पुरा । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy