SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अटमो लम्बः। संप्रत्याहवसीनि युप्मदमृनां पानेन शोणीकृता वीरश्रीस्मितपाण्डरा चरिततश्चित्रा भविष्यत्यहो ॥२८॥ गोवृन्दसक्तान्भवतोऽस्मदीयमुना वयस्या इव संयुगेन । नेप्यन्ति गामद्य निमेषमात्रान तिष्ठतास्मत्पुरतो हठेन ॥ २९ ॥ पशून्वा प्राणान्वा जहत झटिति क्षीबपुरुषाः स्वमूनश्चापान्वा नमयत नरेन्द्रस्य पुरतः । मुखे वा हस्ते वा कुरुत शरवृन्दं नरपति रुतान्तागारं वा शरणयत तूर्ण प्रतिभटाः ॥ ३० ॥ अन्येऽप्येवमाहुः । किं वाचाविसरेण मुग्धपुरुषाः किं वा वृथाडम्बर रात्मश्लाघनयानया किमु भटाः सैषा हि नीचोचिता । संक्रीउद्रथचक्रष्टधरणौ भिन्नेभमुक्ताफलै श्वापाभ्राच्छरवर्वतो विजयिनः शुभ्रं यशोऽङ्करति ।। ३१ ।। इत्यादि वदतामेषामधरोष्ठपुटाक्वि । सैनिकानां समूहौ हौ संगतौ समरोहतौ ॥ ३२ ॥ तदनु कुरुकुञ्जरपद्मास्याभ्यां तुङ्गतमशताङ्गसंगताभ्यां तिलकित. मुखभागाः. प्रत्यर्थिसार्थग्रसनाय प्रमृताभिरिव मृत्युरसनाभिः पट्टम. वल्लरीभिः परिवृताः, शात्रवजनप्राणानिलसंजिघृक्षया समागताभिरिव भुनगीभिरसिलताभिर्विलसिताः, समीकविलोकनार्थं संनिहितसूर्यचन्द्रशङ्कावहसौवर्णवजखेटकमण्डलमण्डिताः, विरोधिराजमण्डल. कबलनायागताभिरिव विधुतुदपरंपराभिः शक्तिभिर्भयानकाः, उभये. ऽपि सैनिकाः संग्रामशिल्पमनल्पं कल्पयितुमारभन्त । शरासनगुणारवैः कुरुपतेः शराणां चयैः परस्परविमर्दिभिर्गगनमण्डले पूरिते । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy