SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवधरचम्पुकाध्ये प्रजावती कथंवृत्तेति स्थाने बोधः समजायत । एवं भवदर्शनभाविसौख्यसंप्रापकादृष्टवशेन सद्यः । प्रजावतीमन्दिरमेत्य सोऽहं विषाददीनाक्षरमेवमूचे ॥ १४ ॥ प्रजावति विजानती सकलपद्धति त्वं कथं । बिर्षि नवमालिकां कचकुले हरिद्रां तनौ । न युक्तमिदमास्थितं विगतभर्तृवामभ्रुवां वृथा खलु सुखासिका सकललोकगर्दास्पदम् ॥१५॥ इत्युक्ता सा विशालाक्षी मन्दहासाननाम्बुजा । पिकीव मधुरालापा मधुरां वाचमाददे ॥ १६ ॥ अङ्ग तावकसहोदरवर्यस्तुङ्गपुण्यविभवेन मण्डितः । क्षेमवाअयति सौख्यपरीतः पापतो वयमिहाततदुःखाः ॥१७|| देशे देशे सुन्दरीश्चन्द्रवत्रः पाणौलत्य प्राप्तहर्षप्रकर्षः । हमाभाख्ये पत्तने सोऽयमद्य प्रीतां राज्ञो नन्दिनीं संदधाति ॥१॥ एवमगण्यपुण्यवशेन विपदमपि संपदात्मना परिणतामनुभवन्तं सुखमावसन्तं निरन्तरनिपतद्राजतनूनमकुटराजिनीराजितचरणनीरेज भवदीयाग्रज द्रष्टुमिच्छसि चेद्गम्यतेति प्रतिपाद्य, विद्यावैशयेन स्मरतरङ्गिणीनाम्नि शयनतले शाययित्वा, सपत्रं मामत्रभवति प्राहिणोत् । इति करुणमयैर्गिरां प्रवाहैरनुजमुखादुदितैः कुरूद्वहोऽसौ । भृशमतनुत तापभारमन्तर्वदनतले न विकारलेशलेशम् ॥ १९ ।। अवाचयदसौ पत्रं सगर्भेण समर्पितम् । गन्धर्वदत्तालिखितं विचित्राक्षरलक्षितम् ॥ २० ॥ आर्यपुत्र गुणमाला विज्ञापयत्येवम्कंदर्पो विषमस्तनोति तनुतां तन्वां ज्वरे गौरवं मृत्युश्चापि दयाकथाविरहितो मां नैव संभाषते । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy