________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवधरचम्पुकाध्ये
प्रजावती कथंवृत्तेति स्थाने बोधः समजायत ।
एवं भवदर्शनभाविसौख्यसंप्रापकादृष्टवशेन सद्यः । प्रजावतीमन्दिरमेत्य सोऽहं विषाददीनाक्षरमेवमूचे ॥ १४ ॥ प्रजावति विजानती सकलपद्धति त्वं कथं ।
बिर्षि नवमालिकां कचकुले हरिद्रां तनौ । न युक्तमिदमास्थितं विगतभर्तृवामभ्रुवां
वृथा खलु सुखासिका सकललोकगर्दास्पदम् ॥१५॥ इत्युक्ता सा विशालाक्षी मन्दहासाननाम्बुजा । पिकीव मधुरालापा मधुरां वाचमाददे ॥ १६ ॥ अङ्ग तावकसहोदरवर्यस्तुङ्गपुण्यविभवेन मण्डितः ।
क्षेमवाअयति सौख्यपरीतः पापतो वयमिहाततदुःखाः ॥१७|| देशे देशे सुन्दरीश्चन्द्रवत्रः पाणौलत्य प्राप्तहर्षप्रकर्षः । हमाभाख्ये पत्तने सोऽयमद्य प्रीतां राज्ञो नन्दिनीं संदधाति ॥१॥
एवमगण्यपुण्यवशेन विपदमपि संपदात्मना परिणतामनुभवन्तं सुखमावसन्तं निरन्तरनिपतद्राजतनूनमकुटराजिनीराजितचरणनीरेज भवदीयाग्रज द्रष्टुमिच्छसि चेद्गम्यतेति प्रतिपाद्य, विद्यावैशयेन स्मरतरङ्गिणीनाम्नि शयनतले शाययित्वा, सपत्रं मामत्रभवति प्राहिणोत् ।
इति करुणमयैर्गिरां प्रवाहैरनुजमुखादुदितैः कुरूद्वहोऽसौ । भृशमतनुत तापभारमन्तर्वदनतले न विकारलेशलेशम् ॥ १९ ।।
अवाचयदसौ पत्रं सगर्भेण समर्पितम् ।
गन्धर्वदत्तालिखितं विचित्राक्षरलक्षितम् ॥ २० ॥ आर्यपुत्र गुणमाला विज्ञापयत्येवम्कंदर्पो विषमस्तनोति तनुतां तन्वां ज्वरे गौरवं
मृत्युश्चापि दयाकथाविरहितो मां नैव संभाषते ।
For Private And Personal Use Only