SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमो लम्बः । विनयेन वामनमयं सहोदरं शिरसि स्म जिघ्रति कुरुत्तमो मुहुः । अनुजाङ्गसङ्गमसुखस्य सूचकैर्धनरोमकूपनिचयनिरन्तरः ॥ ९॥ आनन्दवाप्पैरभिषिक्तगात्रं सहोदर हर्षविकासिनेत्रम् । आपच्छच सौख्यं कुरुवंशकेतुः कथं समागा इति सोऽन्वयुक्त ॥१०॥ इति भ्रातुरनुयोगशैली श्रवसा परिगृह्य मनसा ध्यातप्राक्तनवृत्तान्तः, पुनः प्रत्यावृत्ताग्रजविप्रयोगदुःखतान्त इव सरभसमुद्भतनिःश्वसितसदीपितस्मृतिपथसंगतवियोगवह्निसंगादिव कोष्णान् तत्पूर्वतनानानन्दाश्रुबिन्दूनेव दुःखबाप्पासारतया परिणतान् स्फुटितमुक्तासरमणीनिव परितः किरन्, अमन्दतराक्रन्दनवेगं कथं कथमपि नियम्य नन्दाव्यः स्वहृदयलगद्गद्गदः सगद्गदमुत्तरमादातुमुपचक्रमे । भवति राजपुरात्सति निर्गते सपदि पापविपाकवशेन नः । सकलवन्गणस्य तदोत्थितो मनसि दुःसहशोकहुताशनः ॥ ११ ॥ वाचामगोचरे शोकपारावारे निपातिताम् । निरीक्ष्य बन्युतां दीनां मर्तुं व्यवसिता वयम् ।। १२ ॥ तदानीं दुरन्तदुःखनितान्ततान्तस्वान्तौ सन्ततमुद्दान्तबाप्पधारया प्रथमामीतिबाधामिवावहन्तौ मातापितरावेवं प्रलापमातेनतुः । अहह बत तनूज क्वासि दैवं दुरन्तं तनयविपदि सत्यामप्यहो दुःसहायाम् । परुषविजितवजं जीवितं निश्चलं नौ कथमियमतिदीर्घा दुर्दशा हा विलवया ॥ १३ ॥ इत्यादिनिरङ्कुशपरिदेवनरवविजृम्भिते पित्रोर्मुनिवाक्यस्मरणेन कथं कथमपि शान्ततां नीते, देदीप्यमानशोकज्वालाविह्वलेषु बन्धुकुलेषु, काष्टाङ्गारनिन्दापरेषु पौरेषु, दुप्पूरदुःखपूरेषु युप्मत्सहचरेषु, मरणोद्योगविस्मारितेतरवृतान्तानामस्माकं दैववशेन विद्याविदितवृत्तान्ता For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy