________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमो लम्बः ।
विनयेन वामनमयं सहोदरं शिरसि स्म जिघ्रति कुरुत्तमो मुहुः ।
अनुजाङ्गसङ्गमसुखस्य सूचकैर्धनरोमकूपनिचयनिरन्तरः ॥ ९॥ आनन्दवाप्पैरभिषिक्तगात्रं सहोदर हर्षविकासिनेत्रम् । आपच्छच सौख्यं कुरुवंशकेतुः कथं समागा इति सोऽन्वयुक्त ॥१०॥
इति भ्रातुरनुयोगशैली श्रवसा परिगृह्य मनसा ध्यातप्राक्तनवृत्तान्तः, पुनः प्रत्यावृत्ताग्रजविप्रयोगदुःखतान्त इव सरभसमुद्भतनिःश्वसितसदीपितस्मृतिपथसंगतवियोगवह्निसंगादिव कोष्णान् तत्पूर्वतनानानन्दाश्रुबिन्दूनेव दुःखबाप्पासारतया परिणतान् स्फुटितमुक्तासरमणीनिव परितः किरन्, अमन्दतराक्रन्दनवेगं कथं कथमपि नियम्य नन्दाव्यः स्वहृदयलगद्गद्गदः सगद्गदमुत्तरमादातुमुपचक्रमे । भवति राजपुरात्सति निर्गते सपदि पापविपाकवशेन नः । सकलवन्गणस्य तदोत्थितो मनसि दुःसहशोकहुताशनः ॥ ११ ॥
वाचामगोचरे शोकपारावारे निपातिताम् । निरीक्ष्य बन्युतां दीनां मर्तुं व्यवसिता वयम् ।। १२ ॥ तदानीं दुरन्तदुःखनितान्ततान्तस्वान्तौ सन्ततमुद्दान्तबाप्पधारया प्रथमामीतिबाधामिवावहन्तौ मातापितरावेवं प्रलापमातेनतुः ।
अहह बत तनूज क्वासि दैवं दुरन्तं
तनयविपदि सत्यामप्यहो दुःसहायाम् । परुषविजितवजं जीवितं निश्चलं नौ
कथमियमतिदीर्घा दुर्दशा हा विलवया ॥ १३ ॥ इत्यादिनिरङ्कुशपरिदेवनरवविजृम्भिते पित्रोर्मुनिवाक्यस्मरणेन कथं कथमपि शान्ततां नीते, देदीप्यमानशोकज्वालाविह्वलेषु बन्धुकुलेषु, काष्टाङ्गारनिन्दापरेषु पौरेषु, दुप्पूरदुःखपूरेषु युप्मत्सहचरेषु, मरणोद्योगविस्मारितेतरवृतान्तानामस्माकं दैववशेन विद्याविदितवृत्तान्ता
For Private And Personal Use Only