Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमो लम्बः । विनयेन वामनमयं सहोदरं शिरसि स्म जिघ्रति कुरुत्तमो मुहुः । अनुजाङ्गसङ्गमसुखस्य सूचकैर्धनरोमकूपनिचयनिरन्तरः ॥ ९॥ आनन्दवाप्पैरभिषिक्तगात्रं सहोदर हर्षविकासिनेत्रम् । आपच्छच सौख्यं कुरुवंशकेतुः कथं समागा इति सोऽन्वयुक्त ॥१०॥ इति भ्रातुरनुयोगशैली श्रवसा परिगृह्य मनसा ध्यातप्राक्तनवृत्तान्तः, पुनः प्रत्यावृत्ताग्रजविप्रयोगदुःखतान्त इव सरभसमुद्भतनिःश्वसितसदीपितस्मृतिपथसंगतवियोगवह्निसंगादिव कोष्णान् तत्पूर्वतनानानन्दाश्रुबिन्दूनेव दुःखबाप्पासारतया परिणतान् स्फुटितमुक्तासरमणीनिव परितः किरन्, अमन्दतराक्रन्दनवेगं कथं कथमपि नियम्य नन्दाव्यः स्वहृदयलगद्गद्गदः सगद्गदमुत्तरमादातुमुपचक्रमे । भवति राजपुरात्सति निर्गते सपदि पापविपाकवशेन नः । सकलवन्गणस्य तदोत्थितो मनसि दुःसहशोकहुताशनः ॥ ११ ॥ वाचामगोचरे शोकपारावारे निपातिताम् । निरीक्ष्य बन्युतां दीनां मर्तुं व्यवसिता वयम् ।। १२ ॥ तदानीं दुरन्तदुःखनितान्ततान्तस्वान्तौ सन्ततमुद्दान्तबाप्पधारया प्रथमामीतिबाधामिवावहन्तौ मातापितरावेवं प्रलापमातेनतुः । अहह बत तनूज क्वासि दैवं दुरन्तं तनयविपदि सत्यामप्यहो दुःसहायाम् । परुषविजितवजं जीवितं निश्चलं नौ कथमियमतिदीर्घा दुर्दशा हा विलवया ॥ १३ ॥ इत्यादिनिरङ्कुशपरिदेवनरवविजृम्भिते पित्रोर्मुनिवाक्यस्मरणेन कथं कथमपि शान्ततां नीते, देदीप्यमानशोकज्वालाविह्वलेषु बन्धुकुलेषु, काष्टाङ्गारनिन्दापरेषु पौरेषु, दुप्पूरदुःखपूरेषु युप्मत्सहचरेषु, मरणोद्योगविस्मारितेतरवृतान्तानामस्माकं दैववशेन विद्याविदितवृत्तान्ता For Private And Personal Use Only

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162