Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
जीवंधरचम्पुकाव्ये न्त्यर्थमाकलितहैमशिलातलायमानललाटफलकम्, विशालविवृद्धिरोधाय बदसेतुवदायतनासावंशम्, श्रुताङ्गालीलाडोलायमानमणिकुण्डलमण्डितश्रवणयुगलं लक्ष्मीविहारधारागृहशङ्कावदान्यमुक्ताहार कान्तिस्वच्छजलशोभितवक्षःस्थलं रम्भातरुसंभावनासंपादकसुवृत्तोरु. युगलं कोकनदमदहरपदपल्लवं कुरुवीरं विलोकयामास ।
तन्वां रोमाञ्चकम्पौ नयनकमलयोः समदाश्रुप्रवाह - वक्वेन्दौ मन्दहासं घनजवनतटे घामतोयप्रनारम् । चित्ते हीभीतिमोदाद्भुतरसमयतां मारसंतापमने
सेयं सारङ्गनेत्री कुरुकलभमिमं वीक्ष्य तूर्ण बभार ।।२।। तदनु पार्श्वतो वृद्धमसमीक्ष्य निरर्गलबीलतरलनयनां नमित. वदनां जीवंधरस्तत्क्षगमालिङ्गय, कपोले परिचुम्व्य, निजाङ्कमारोप्य, चाटुवचनपरिपाटीभिश्चूर्णवासादिकथाभिश्च प्रीतेः परां काष्टां प्रापयामास । विकचकुसुमतल्पे वृद्धरूपः शयानः
कुरु पदयुगलीसंवाहमित्यव्रवीत्ताम् । हृदि विलासितरागां तां तथा कुर्वती द्वा
___ क्सहचरकुलमेतं वीक्ष्य तुष्टाव हृष्टम् ॥ २९ ॥ ततश्चतुरन्तयानमारुह्य सखीभिः सह निजमन्दिरान्तरं प्रविष्टायां सुरमञ्जर्या वयस्याजनमुखविदितवृत्तान्तौ मातापितरौ सुमतिकुबेरदत्तनामधेयौ तत्क्षणकन्दलितानन्दमन्धरौ विवाहमङ्गलं विस्तारयितुमारभेताम् ।
ततः कुबेरदत्तेन मुहूर्ते शुभसंगते । विश्राणितां वरश्रोणी करे जग्राह कौरवः ॥ ३० ॥
For Private And Personal Use Only

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162