Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवंधरचम्पुकाव्ये
तावत्समाप्य चतुरः कलगानलीलां
द्राक्सामगीतमुदयुत स मञ्जु गातुम् । श्रुत्वा कुरङ्गनयनाः कुतुकेन पूर्व
गीतं पठेति परितः परिवQरेनम् ॥ १९ ॥ कुमारी मम तोषाय भवत्यः कल्पयन्ति चेत् ।
गायते मधुरं गानमिति वाचमुवाच सः ॥ २० ॥ तदनन्तरं तद्वचनं निशम्य हसन्तीपु सकलासु वामनयनासु यथायथं निवृत्य निद्रामुद्रां दधानासु, सा सुरमञ्जरी जीवंधरस्मरमाजनितसंतापेनाक्रान्ततनुलता क्रमेण पल्लवशयनमधिशिश्ये ।
तदनु पूषणि पूर्वधराधरे विलसति प्रचुरारुणमण्डले । द्विजवरस्य समीपमुपागता मधुरवागवदत्सुरमञ्जरी ॥ २१ ॥ शास्त्रेषु केषु भवतः कुशलत्वमार्य
संगीतशास्त्रवदमन्दगुणाम्बराशे । गाने मनोज्ञमधुरे भवतः समानो
लोकत्रये न हि विना खलु जीवकेन ॥ २२ ॥ इति तस्या अनुयोगं द्विजवृद्धोऽध्येवमुत्तरयामासप्रज्ञासिमम सर्वशास्त्रनिकषप्रोल्लीढधाराधरो
दृप्यहादिमदाङ्कुरं न सहते नैर्मल्यनर्मालयः । किंचास्माभिरदृष्टपूर्वमिह यच्छास्त्रं तदेतज्जग.
त्याकाशाम्बुजतुल्यमब्जवदने विम्बानुविम्बाधरि ॥२३॥ इति तद्वाणी निशम्य कौतुककोरकितान्तरङ्गा सा सुरम. मञ्जरी, 'निखिलनयनोत्पलानन्दसन्दायकमुखचन्दिरो जीवंधरः पूर्व धर्येण सह मदीयमानसमपहृत्य निर्गतः क्वापि न जायते, तत्प्राप्तिमम कथं भविष्यति' इति पृच्छाञ्चक्रे ।
For Private And Personal Use Only

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162