Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८३ अष्टमो लम्बः । नृपात्मजानां निचयस्ततो नु कोदण्डविद्याकुशलत्वमाप । तत्कीर्तिकल्लोलपरंपरा च जगत्रयं मोदरसं महीशः ॥ ५६ ॥ विद्यावैदग्ध्यपीठीमधिवसति निजे नन्दनानां समाजे दृष्टिं हेमासनस्थे कुरुकुलतपने प्रीतिमन्तश्च चिन्ताम् । किं कुर्यामस्य वीरव्रजमहितकलादानमान्योपकार श्लाध्यस्येति क्षितीशश्चिरतरमतनोडीमतामग्रगण्यः ॥ १७ ॥ तदनु कन्याविश्राणनं करणीयं गणयता नरपालमणिना प्रार्थितं परिणयं वरुणालयगभीरः करुणाकरो जीवंधरः क्रमेणाङ्गीचकार । नरपतिपरिदत्तां यौवनारम्भमत्तां सपदि कनकमालां वक्षसि श्लिष्टमालाम् । सकलगुणवरिष्ठां सन्मुहूर्ते वरिष्ठे कुरुपतिरुपयेमे मण्डपे तत्र हैमे ॥ १८ ॥ ... इति श्रीमहाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे कनकमालालम्भो नाम सप्तमो लम्बः । अष्टमो लम्बः । नीलालकां तामुपयम्य रामां कुरूद्वहः सौख्यपयोधिमनः । स्यालेषु वात्सल्यवशेन तत्र चिरं न्यवात्सीद्रमयन्मृगाक्षीम् ॥ १ ॥ अथ कदाचिन्मन्दस्मितमकरन्दोद्गारिवदनारविन्दा विस्मयवशप्रमुषितनिमेषनयननीलोत्पलतया सालकाननाच्छोणाधरपल्लवसौरभ्यसमाकृष्टौ नासाचम्पकदर्शनेन तत्रैव निश्चलतामुपगतौ भृङ्गाविति संभावनां संपादयन्तीम्, मरकतवलयप्रभाबहलीकृतरोमराजिलताका For Private And Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162