Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore

View full book text
Previous | Next

Page 94
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमो लम्बः । पदसमर्पिततुलाकोटिभिर्वधूटीभिरत्युनतहाङ्गणवातायनदत्तदृष्टिभि. निर्निमेषं विलोक्यमानः क्रमेण राजभवनमाससाद । कुशलानुयोगमथ कौरवः सखी न्वहुधा विधाय मुदितान्तरः परम् । समशेत सोऽयमयथापुरोदिता दुपचारकौशलवशाद्विशेषतः ॥३७॥ कदाचिदेकान्ते भृशमपूर्वसंमानसमाहितसंशयडोलायमानमनस्सरोजेन कुरुरानेन चोदिततन्निदानानां सहचराणां तिलकायमानः पद्मवदनः प्रत्युत्तरशैलीमेवमुपादत्त । खामिस्त्वदीयविरहानलदग्धदेहाः श्रीमद्भविष्यदवलोकनपुण्यपाकैः । आश्वासिताश्च दयया द्रुतदत्तहस्ता देव्या बभूविम वयं हयपाणिवेषाः ॥ ३८ ॥ तदनु निखिलमाश्वीयं पुरोधाय पुरान्निर्याय पर्यायेणा'तिलवितबहुदूरावानः पत्रिकुलनिध्वाननिरुद्धदिशावकाशामरण्यानी प्रविश्याघ्रंलिहतरुपण्डमण्डितदण्डकारण्यभागपरिकल्पितपटसदननिकटतटेषु घोटपटलं विधाय विश्रान्तिसुखमनुभवामः स्म । तत्र च । सौधावलीमतिशयालुभिरुन्नतैस्तैः शुभैः पटायतगृहैः कलितं निवासम् । नूनं भवद्विरहकातरतत्पुरश्री रस्माभिरागतवतीति वयं स्म विद्मः ॥ ३९ ॥ तदन्वत्यद्भुतसंनिवेशं दण्डकारण्यप्रदेशमवलोकितुकामा वयम्, तत्र तत्र विहृत्य, क्वचन विजृम्भितकुम्भीन्द्रकुम्भस्थलमुक्तमुक्ताकुलसिकतिलं वनविहरणश्रान्तनिमज्जत्पुलिन्दसुन्दरीवदनाम्भोजपरिष्कृतं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162