________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३
अष्टमो लम्बः । नृपात्मजानां निचयस्ततो नु कोदण्डविद्याकुशलत्वमाप । तत्कीर्तिकल्लोलपरंपरा च जगत्रयं मोदरसं महीशः ॥ ५६ ॥ विद्यावैदग्ध्यपीठीमधिवसति निजे नन्दनानां समाजे
दृष्टिं हेमासनस्थे कुरुकुलतपने प्रीतिमन्तश्च चिन्ताम् । किं कुर्यामस्य वीरव्रजमहितकलादानमान्योपकार
श्लाध्यस्येति क्षितीशश्चिरतरमतनोडीमतामग्रगण्यः ॥ १७ ॥ तदनु कन्याविश्राणनं करणीयं गणयता नरपालमणिना प्रार्थितं परिणयं वरुणालयगभीरः करुणाकरो जीवंधरः क्रमेणाङ्गीचकार ।
नरपतिपरिदत्तां यौवनारम्भमत्तां
सपदि कनकमालां वक्षसि श्लिष्टमालाम् । सकलगुणवरिष्ठां सन्मुहूर्ते वरिष्ठे
कुरुपतिरुपयेमे मण्डपे तत्र हैमे ॥ १८ ॥ ... इति श्रीमहाकविहरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे
कनकमालालम्भो नाम सप्तमो लम्बः ।
अष्टमो लम्बः ।
नीलालकां तामुपयम्य रामां कुरूद्वहः सौख्यपयोधिमनः । स्यालेषु वात्सल्यवशेन तत्र चिरं न्यवात्सीद्रमयन्मृगाक्षीम् ॥ १ ॥
अथ कदाचिन्मन्दस्मितमकरन्दोद्गारिवदनारविन्दा विस्मयवशप्रमुषितनिमेषनयननीलोत्पलतया सालकाननाच्छोणाधरपल्लवसौरभ्यसमाकृष्टौ नासाचम्पकदर्शनेन तत्रैव निश्चलतामुपगतौ भृङ्गाविति संभावनां संपादयन्तीम्, मरकतवलयप्रभाबहलीकृतरोमराजिलताका
For Private And Personal Use Only