________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८२
जीवधरचम्काव्ये
अनामयोक्तेरनुजाथ वाणी नृपाननाब्जाद द्रुतमाविरास । फुल्छात्सरोजान्मकरन्दझर्याः पश्चात्प्रभूतेव सुगन्धलक्ष्मीः ॥५१॥ क्वत्यास्त्वदीयविरहकातरीकृतमानसाः ।
कत्यानां नयनानन्दः संभविष्यति दर्शनात् ॥ ५२ ॥ को वा देशः पचेलिमभाग्यः श्रीमदीयप्रवालको पमपदयुगलस्पर्शसुखमनुभविष्यति । कीदृशपुरप्रासादाङ्गणालंकरणरमणीनां नयनकुवलयेषु श्रीमदीयसंदर्शन कन्दलितानन्दवाप्प निष्यन्दो मकरन्दशङ्कामङ्कुरयिष्यति । कस्यां वा वंशवल्लयां विमुक्तोपमानोऽपि भवान्मुक्ताफलायते । कः पुनः श्रीमता पुत्रवतां मौलिमाणिक्यतामारोपितो भाग्यवतां माहात्म्यवतां कीर्तिमतां च । इत्यादिप्रश्नपदवीं यथायोग्योत्तराक्षरैः ।
लक्ष्यामास जङ्घालः स्वामी वचनवर्त्मनि ॥ ५३ ॥
विनयकन्दलितैर्विमलोत्तरैर्नरपतिर्द्विगुणीकृतकौतुकः । चिरमयाचत नन्दनसंसदा वरशरासकलाप्रतिपादनम् ॥ ५४ ॥ विज्ञाय तदभिप्रायं प्रज्ञाशाली नराधिपः ।
कौरवस्य वशे चक्रे कुमारानखिलानपि ॥ ५५ ॥ तदनु कोदण्डभिण्डिपालपरिचमुद्गरपरश्वथादिपरिष्कृताम्, क्षोणमिव शरविभिरलंकृताम्, त्रिदशनगरीमिव सर्वतोऽमरसेविताम्, जलधिवेलामिव प्रचुरतरवारिविराजिताम्, वनसीमामिव पत्रिकुलपरिवृताम्, आयुधकान्तिसन्तानद्विगुणीकृतारुण्यरक्तमृत्तिकापरीतभूमिभागतया मूर्तमिव चापविद्याविशारदप्रतापमादधानाम् मध्ये निखातवज्ज्रमयस्तम्भशोभिततया प्रहरणगणैर्विजित्य बन्दीकृतमिव कुलिशायुधकुलिशं बिभ्राणामायुधशालां शुभे मुहर्ते प्रविश्य जीवधरः क्षितिपतितनयानुद्दिश्य कार्मुककौशलं विवरीतुमारेभे ।
For Private And Personal Use Only