Book Title: Champu Jivandhar
Author(s): Harichandra Mahakavi, Kuppuswami Shastri
Publisher: Shri Krishna Vilasa Press Tanjore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८.
जीपंधरचम्पुकाव्ये विराजितं वनदेवतारसपूर्णहेमकरण्डकायमानं परिपाकपाटलफलं पातयितुं प्रयतमानानपराद्धानेकशरनिकरानरपतिकुमारानवलोक्य, लोकोत्तरकोदण्डविद्यापाण्डित्यमण्डिता जीवंधरः करकलितकार्मुकलताविस्फारपूरितदिगन्तरः, सरभसप्रक्षिप्तप्रक्ष्वेडनलक्षीकृतं तत्फलं सशिलीमुखं करेणोपादत्त ।
उदारः सहकारोऽयं मार्गणाय फलं दिशन् ।। भेने कल्पकतां नो चेत्सुमनस्सेव्यता कथम् ॥ ४१ ॥ - दृष्ट्वा फलं सशरमापतितं कराब्जे
जीवंधरस्य शरकौशलपारगस्थ । व्यस्मेष्ट मक्षु नरपालतनूजवर्गः
___ श्लाघावशेन विगलन्निजकर्णपरम् ॥ ४२ ॥ - ततस्तत्समीपमभ्येत्य कलितविनयो राजतनयः, ससाध्वसं, भो भो महाभाग कार्मुकविद्याकोविद, मामज्ञातभवादशसजन'समुचितसल्लापप्रकारमपि मुखरयति श्रीमदीयचापविद्यावैदग्ध्यनिरीक्षणक्षणमनितविस्मयः काञ्चनगौरतावकशरीरसौन्दर्यावलोकनजातानन्दकन्दलश्च ।
अतस्त्वां प्रार्थये श्रीमन्युक्तं वायुक्तमेव वा । मामकीनं वचो नूनं कर्णदेशे विधीयताम् ॥ ४३ ॥ अत्रास्ति हेमाभपुरी गरीयसी यहजसौधेवधिरात्रि संपतन् । सुधामयूखः कलशार्णवान्तरे पुनर्निवासं कलयन्निवेक्ष्यते ॥४४॥
कुरुविन्दमन्दिरकुलानि संगता
न्यरुणस्य बालकिरणैः सहैकताम् । तमसीव हस्तपरिमर्शतः प्रगे।
परिनिश्चिनोति पुरि यत्र सजनः ॥ ४५ ॥
For Private And Personal Use Only

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162