________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८.
जीपंधरचम्पुकाव्ये विराजितं वनदेवतारसपूर्णहेमकरण्डकायमानं परिपाकपाटलफलं पातयितुं प्रयतमानानपराद्धानेकशरनिकरानरपतिकुमारानवलोक्य, लोकोत्तरकोदण्डविद्यापाण्डित्यमण्डिता जीवंधरः करकलितकार्मुकलताविस्फारपूरितदिगन्तरः, सरभसप्रक्षिप्तप्रक्ष्वेडनलक्षीकृतं तत्फलं सशिलीमुखं करेणोपादत्त ।
उदारः सहकारोऽयं मार्गणाय फलं दिशन् ।। भेने कल्पकतां नो चेत्सुमनस्सेव्यता कथम् ॥ ४१ ॥ - दृष्ट्वा फलं सशरमापतितं कराब्जे
जीवंधरस्य शरकौशलपारगस्थ । व्यस्मेष्ट मक्षु नरपालतनूजवर्गः
___ श्लाघावशेन विगलन्निजकर्णपरम् ॥ ४२ ॥ - ततस्तत्समीपमभ्येत्य कलितविनयो राजतनयः, ससाध्वसं, भो भो महाभाग कार्मुकविद्याकोविद, मामज्ञातभवादशसजन'समुचितसल्लापप्रकारमपि मुखरयति श्रीमदीयचापविद्यावैदग्ध्यनिरीक्षणक्षणमनितविस्मयः काञ्चनगौरतावकशरीरसौन्दर्यावलोकनजातानन्दकन्दलश्च ।
अतस्त्वां प्रार्थये श्रीमन्युक्तं वायुक्तमेव वा । मामकीनं वचो नूनं कर्णदेशे विधीयताम् ॥ ४३ ॥ अत्रास्ति हेमाभपुरी गरीयसी यहजसौधेवधिरात्रि संपतन् । सुधामयूखः कलशार्णवान्तरे पुनर्निवासं कलयन्निवेक्ष्यते ॥४४॥
कुरुविन्दमन्दिरकुलानि संगता
न्यरुणस्य बालकिरणैः सहैकताम् । तमसीव हस्तपरिमर्शतः प्रगे।
परिनिश्चिनोति पुरि यत्र सजनः ॥ ४५ ॥
For Private And Personal Use Only