SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो लम्बः । सर्वज्ञस्तवही नकल्पनकविवाग्मित्वहीनो बुधः स्त्रीवैराग्यकथानभिज्ञपुरुषः सर्वे हि साधारणाः ॥ ३६ ॥ वज्रात्कठोरतरमेणदशां हि चिनं पुष्पादतीव मृदुलो वचनप्रचारः । ७९ कृत्यं निजालककुलादपि वक्ररूपं तस्माद्बुधाः सुनयनां न हि विश्वसन्ति ॥ ३७ ॥ वक्रं श्लेष्मनिकेतनं मलमयं नेत्रद्वयं तत्कुचौ मांसाकारaat नितम्बफलकं रक्तास्थिपुञ्जततम् । शीतांशुर्विकत्रोत्पलं करिपतेः कुम्भौ महासैकतं भातीत्येवमुशन्ति मुग्धकवयस्तद्रागविस्फूर्जितम् ||३८|| इत्यादिनिजवचोविलासं विद्याधरजडहृदये सारमेयोदरे सर्पिरिवा संलग्नमालोक्य विस्तारितकरुणः कुरुवारणः, तस्माद्विपिनान्निर्गत्य, निसर्गरुचिरां नितम्बिनीमिव मुखभागकलिततिलकशोभमानां ष्टथुलकुचविराजितामक्षतरूपशोभितां मदनाधिष्ठितां चारामस्थलीमाससाद । यत्र हि. श्रोत्रं भृङ्गकुलारवः सुखयति प्रत्यग्रपुष्पस्तरुनैत्रं फुल्छसरोजगन्धलहरी घाणं मनो दीर्घिका | वायुः स्पर्शनमन्ततो रसझरीपूर्णः फलानां चयः पक्कोऽयं रसनां तदिन्द्रियगणः सर्वः सुखं गाहते ॥ ३९ ॥ निर्मला सरसी यत्र निर्मिमीते मुदं पराम् । विशाला पद्मरुचिरा वीक्षिकेव घनश्रियः ॥ ४० ॥ तत्र चाभ्रंलिहस्य शकुन्तसन्तानदन्तुरित नीलच्छदस्य मधुलुब्धमधुकरकुलान्धीकृतस्य कस्य च रसालरंसारुहस्य शाखाग्रभाग For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy