________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो लम्बः ।
सर्वज्ञस्तवही नकल्पनकविवाग्मित्वहीनो बुधः स्त्रीवैराग्यकथानभिज्ञपुरुषः सर्वे हि साधारणाः ॥ ३६ ॥
वज्रात्कठोरतरमेणदशां हि चिनं
पुष्पादतीव मृदुलो वचनप्रचारः ।
७९
कृत्यं निजालककुलादपि वक्ररूपं
तस्माद्बुधाः सुनयनां न हि विश्वसन्ति ॥ ३७ ॥ वक्रं श्लेष्मनिकेतनं मलमयं नेत्रद्वयं तत्कुचौ मांसाकारaat नितम्बफलकं रक्तास्थिपुञ्जततम् । शीतांशुर्विकत्रोत्पलं करिपतेः कुम्भौ महासैकतं
भातीत्येवमुशन्ति मुग्धकवयस्तद्रागविस्फूर्जितम् ||३८|| इत्यादिनिजवचोविलासं विद्याधरजडहृदये सारमेयोदरे सर्पिरिवा संलग्नमालोक्य विस्तारितकरुणः कुरुवारणः, तस्माद्विपिनान्निर्गत्य, निसर्गरुचिरां नितम्बिनीमिव मुखभागकलिततिलकशोभमानां ष्टथुलकुचविराजितामक्षतरूपशोभितां मदनाधिष्ठितां चारामस्थलीमाससाद ।
यत्र हि.
श्रोत्रं भृङ्गकुलारवः सुखयति प्रत्यग्रपुष्पस्तरुनैत्रं फुल्छसरोजगन्धलहरी घाणं मनो दीर्घिका | वायुः स्पर्शनमन्ततो रसझरीपूर्णः फलानां चयः पक्कोऽयं रसनां तदिन्द्रियगणः सर्वः सुखं गाहते ॥ ३९ ॥ निर्मला सरसी यत्र निर्मिमीते मुदं पराम् । विशाला पद्मरुचिरा वीक्षिकेव घनश्रियः ॥ ४० ॥ तत्र चाभ्रंलिहस्य शकुन्तसन्तानदन्तुरित नीलच्छदस्य मधुलुब्धमधुकरकुलान्धीकृतस्य कस्य च रसालरंसारुहस्य शाखाग्रभाग
For Private And Personal Use Only