________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमो लम्बः ।
कराचितशरासनादविरलं गलद्भिः शरैलुलाव कुरुकुअरो रिपुशिरांसि चापरमा । विभेद गजयूथपान्सुभटधैर्यवृच्या समं
ववर्ष शरसन्ततिं सममिभोगतैमैक्तिकैः ॥ ५ ॥ ततश्च हतशेषेषु सैनिकेषु तदीयप्रक्ष्वेडनाध्यापकादधीत वेगेषु तद भ्यासायेव दिशि दिशि पलायमानेषु विच्छिन्नशरासनरथादिपरि करतया कम्पमानमवलोक्य कुरुवीरो गभीरतरमेवमवादीत् । भवादृशे भुजोऽयं मे न बाणं मोक्तुमीहते ।
गच्छ गच्छ भयेनालं ब्रूहि राज्ञे कथामिमाम् ।। ६ ।। जेतुमस्मान्मृधारम्भे नेतुं कीर्ति दिगन्तरम् ।
भवान्तरे च चतुरं मन्यते यः स दुर्मतिः | ७ || तावदिदं वृत्तमाकर्ण्य कोपसंज्वलितनयनाङ्गारेण काष्ठाङ्गारेण पुनरपि सर्वाभिसारेण प्रेषितां चमूमवलोक्य करुणार्द्रमानसः कुरुकुलोत्तंसः क्षुद्रप्राणिवधेन किमिति युयुत्सामपास्य सकलापायापनयनदक्षस्य सुदर्शनयक्षस्य सस्मार |
यक्षाधिपः तनया सह तं समेत्य
शान्ति निनाय नरपालबलानि सद्यः ! जीवंधरं जयगिरिप्रथितं करीन्द्र
कौतूहलं च हृदयं कृतकृत्यतां स्वम् ॥ ८ ॥ दन्तावलोsयं कटदानधारासौरभ्यलोभागतभृङ्गसङ्घैः । जीवंधरश्रीपदपद्मसंगाद्रराज पापैरिव मुच्यमानः ॥ ९ ॥ तदनु सुरवारणमारूढः पार्श्वद्वयविधूयमानाभ्यां मुखकमलभ्रान्तिसमागतंहस मिथुनशङ्कावहाभ्यामनुरक्तयक्षाधिपराज्यलक्ष्मीमहितकटाक्षच्छटाभ्यामिवोर्ध्व नसृतदन्तावलदन्त युगलनिर्गलत्कान्तिकल्लोलाम्या
For Private And Personal Use Only