SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमो लम्बः । कराचितशरासनादविरलं गलद्भिः शरैलुलाव कुरुकुअरो रिपुशिरांसि चापरमा । विभेद गजयूथपान्सुभटधैर्यवृच्या समं ववर्ष शरसन्ततिं सममिभोगतैमैक्तिकैः ॥ ५ ॥ ततश्च हतशेषेषु सैनिकेषु तदीयप्रक्ष्वेडनाध्यापकादधीत वेगेषु तद भ्यासायेव दिशि दिशि पलायमानेषु विच्छिन्नशरासनरथादिपरि करतया कम्पमानमवलोक्य कुरुवीरो गभीरतरमेवमवादीत् । भवादृशे भुजोऽयं मे न बाणं मोक्तुमीहते । गच्छ गच्छ भयेनालं ब्रूहि राज्ञे कथामिमाम् ।। ६ ।। जेतुमस्मान्मृधारम्भे नेतुं कीर्ति दिगन्तरम् । भवान्तरे च चतुरं मन्यते यः स दुर्मतिः | ७ || तावदिदं वृत्तमाकर्ण्य कोपसंज्वलितनयनाङ्गारेण काष्ठाङ्गारेण पुनरपि सर्वाभिसारेण प्रेषितां चमूमवलोक्य करुणार्द्रमानसः कुरुकुलोत्तंसः क्षुद्रप्राणिवधेन किमिति युयुत्सामपास्य सकलापायापनयनदक्षस्य सुदर्शनयक्षस्य सस्मार | यक्षाधिपः तनया सह तं समेत्य शान्ति निनाय नरपालबलानि सद्यः ! जीवंधरं जयगिरिप्रथितं करीन्द्र कौतूहलं च हृदयं कृतकृत्यतां स्वम् ॥ ८ ॥ दन्तावलोsयं कटदानधारासौरभ्यलोभागतभृङ्गसङ्घैः । जीवंधरश्रीपदपद्मसंगाद्रराज पापैरिव मुच्यमानः ॥ ९ ॥ तदनु सुरवारणमारूढः पार्श्वद्वयविधूयमानाभ्यां मुखकमलभ्रान्तिसमागतंहस मिथुनशङ्कावहाभ्यामनुरक्तयक्षाधिपराज्यलक्ष्मीमहितकटाक्षच्छटाभ्यामिवोर्ध्व नसृतदन्तावलदन्त युगलनिर्गलत्कान्तिकल्लोलाम्या For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy